राष्ट्रिय ताइक्वांडो इत्यत्र वीबीपीएसबालाः सम्मेलयियन्ते
-सीबीएसई इत्यत्र वीबीपीएस कृते अमिलत् चतुर्भिः स्वर्णैः सहिताः पञ्च पदकानि प्रयागराजः, 24 जुलाईमासः (हि.स.)। विष्णोर्भगवान् पब्लिक्-विद्यालयः महाविद्यालयश्च झलवा इत्यस्मिन् संस्थायाः छात्रैः जौनपुरनगरे २०–२३ जुलैमासपर्यन्तं आयोजितायाम् सीबीएसई–पूर्व
चयनित बच्चे


-सीबीएसई इत्यत्र वीबीपीएस कृते अमिलत् चतुर्भिः स्वर्णैः सहिताः पञ्च पदकानि

प्रयागराजः, 24 जुलाईमासः (हि.स.)। विष्णोर्भगवान् पब्लिक्-विद्यालयः महाविद्यालयश्च झलवा इत्यस्मिन् संस्थायाः छात्रैः जौनपुरनगरे २०–२३ जुलैमासपर्यन्तं आयोजितायाम् सीबीएसई–पूर्वमण्डल–तायक्वाण्डो–स्पर्धायाम् चत्वारः स्वर्णपदकानि, एकं कांस्यपदकं च प्राप्तानि।

स्वर्णपदकविजेतारः सर्वे अपि राष्ट्रीयस्तरीय–प्रतियोगितायाः कृते चयनं प्राप्तवन्तः। वीबीपीएस्-दलेन प्रशिक्षकः श्रीमान् अनुरागसिंहः उक्तवान् यत् गुरुनानकदेव–पब्लिक–विद्यालये जौनपुरे आयोज्यमाने अस्मिन् स्पर्धायां अण्डर्–१४ आयुवर्गे ३२ कि.ग्रा. भारवर्गे लवी चौधरी,अण्डर्–१७ आयुवर्गे ४५ कि.ग्रा. भारवर्गे सत्यम् यादवः,५५ कि.ग्रा. भारवर्गे अपूर्वः पाण्डेयः, अण्डर्–१९ आयुवर्गे कौशलः चौधरी च स्वर्णपदकं विजित्य विशेषं कौशलं प्रदर्शितवन्तः।एवञ्च अण्डर्–१७ आयुवर्गे ४१ कि.ग्रा. भारवर्गे उत्कर्षः पाण्डेयः कांस्यपदकं प्राप्तवान्।एतेषां पदकविजेतृणां प्रति विद्यालयस्य प्रबन्धननिदेशकः श्रीमान् अभिषेकतिवारी तथा प्रधानाचार्यः श्री दिनेशश्रीवास्तवः शुभाशंसाः समर्पितवन्तौ।

हिन्दुस्थान समाचार