सरनायाः सनातनस्य आस्थाकेंद्रं तपिंगसरायाः सूमीदान सरना मठः
खूंटी, 24 जुलाईमासः(हि.स.)।कथ्यते यत् झारखण्डराज्यस्य कण्कणेषु अपि भगवान् भोलेनाथस्य वासः अस्ति। अतः तत्र पर्वतेषु, गुहासु, गह्वरासु, क्षेत्रेषु, नद्याम्, वृक्षेषु च अपि बाबा भोलेनाथस्य दर्शनं सम्भवति। एवं श्रद्धालूनां विश्वासस्य प्रमुखं केन्द्रं अस्
सरना और सनातन की आस्था का केंद्र है तपिंगसरा का सूमीदान सरना मठ


खूंटी, 24 जुलाईमासः(हि.स.)।कथ्यते यत् झारखण्डराज्यस्य कण्कणेषु अपि भगवान् भोलेनाथस्य वासः अस्ति। अतः तत्र पर्वतेषु, गुहासु, गह्वरासु, क्षेत्रेषु, नद्याम्, वृक्षेषु च अपि बाबा भोलेनाथस्य दर्शनं सम्भवति। एवं श्रद्धालूनां विश्वासस्य प्रमुखं केन्द्रं अस्ति — सूमीदान् सरणामठः, यः खुंटी-पश्चिमसिंहभूमजनपदयोः सीमायाम्, मुरहूप्रखण्डे तपिङ्सराग्रमे टेवाङ्गटानाम्नि पर्वते स्थितः अस्ति।

सूमीदानः केवलं सरणा आदिवासिसमुदायस्य श्रद्धाभक्तेः केन्द्रं न, अपि तु अनादिवासिनः अपि अत्र पूजार्थं बहुसंख्यया आगच्छन्ति। यद्यपि अत्रगमनमार्गः अत्यन्तं दुस्तरः च भवति।

घनैः वनेषु पर्वतैश्च आवृतस्य अस्य मठस्य मध्ये शताब्द्याः पूर्वं स्वयम्भूशिवलिङ्गस्य पूजार्चना अनवरतं प्रवर्तते।

श्रद्धा अस्ति यत् अत्र भगवान् शिवः पार्वत्याश्च अर्धनारीश्वरस्वरूपेण विराजेते।

पूजार्थं दूरप्रदेशेभ्यः अपि भक्ताः आगच्छन्ति, विशेषतः मङ्गलवासरेषु च श्रावणमासस्य प्रत्येकं सोमवासरे च अत्र भक्तानां भीमः समुदायः दृश्यते।

ग्रामवासिनः कथयन्ति यत् अतीतेषु वर्षेषु अडकिग्रामस्य नरकागडानामकस्य ग्रामस्य वृद्धः चुरन्नागः (यो जन्मतः अन्धः आसीत्, अधुना दिवङ्गतः) प्रति सप्ताहं मङ्गलवासरे स्वकुटुम्बैः सह पर्वतानि वनानि च अतिक्रम्य पादयात्रया मठं आगच्छति स्म, श्रद्धया पूजार्चनां च करोति स्म।

एवमेव तपिङ्सराग्रामे पतरस्नामकाय कश्चन ग्रामवासी स्वप्ने त्रिवारं भगवानं भोलेनाथं दृष्टवान्, येन उक्तं — “अहं तपिङ्सराग्रामे वसामि, आगत्य अत्र खुदनं कुरु, पूजार्चनां च कुरु”।

अन्यस्मिन् दिने एव पतरसः ग्रामजनानां साहाय्येन खुदनं आरब्धवान्। खुदनकाले यदा तस्य फावडाः एकस्मिन् शिलाखण्डे अटकितः, तदा सः पूजासामग्रीं गृहीत्वा पुनः आगतः। तदा तेन शिवलिङ्गस्य दर्शनं प्राप्तम्।

एषा घटना १९६३–६४ तमे वर्षे जाता इति कथ्यते।

ततः आरभ्य सः तत्र नित्यं पूजार्चनां करोति स्म, यतः तद् स्थानं धर्मिकस्थलरूपेण प्रसिद्धं जातम्।

दिवङ्गतः बिरसिङ्गमुण्डरी अपि प्रतिदिनं तत्र पूजार्चनां कृतवान्।

ग्रामजनाः वदन्ति यत् यदा कदा बिरसिङ्गः मठस्य समीपे गच्छति स्म, तदा सः सुप्तः सन् स्वप्ने भगवन्तं शिवं पश्यति स्म, येन निर्देशः अपि प्रदत्तः।

एतेषु दिव्येषु अनुभवेषु अनन्तरं सः सप्तदिनानि, ततः एकविंशतिदिनानि च उपवासं कृत्वा कठिनं तपः अकुरुत।

सर्वेषां विघ्नानां मध्ये अपि सः १०८ दिनपर्यन्तं जलाभिषेकं कृतवान्, चिरकालं यावत् शिवपार्वत्योः भक्त्यां निमग्नः आसीत्।

टेवाङ्गटाध्यं तपिङ्सराग्रामं च परितः वर्तिनः आदिवासिसमुदायः भगवतः कृपया आत्मानं संरक्षितं मन्यते, च स्वकामनाः पूर्यन्ते इति श्रद्धा धार्यते।

सः मठः केवलं धार्मिकस्थानम् एव न, अपि तु तदीय क्षेत्रस्य सांस्कृतिकचेतनायाः

श्रद्धायाः च प्रतीकः अपि अस्ति।

---------------

हिन्दुस्थान समाचार