Enter your Email Address to subscribe to our newsletters
– पञ्च वर्षाणाम् अनन्तरं चीनस्य पर्यटकेभ्यः टूरिस्ट वीजा केन्द्र सर्वकारः प्रदास्यति
कुशीनगरम्, 25 जुलाईमासः (हि.स.)। पञ्चवर्षानन्तरं बौद्धपर्यटनपथे चीनदेशीयपर्यटकाः दृश्यन्ते स्म।
केन्द्रसर्वकारेण पञ्चवर्षपर्यन्तं चीनीपर्यटकानां पर्यटक-वीजायाः निर्गमने स्थापितं प्रतिबन्धं निष्कास्य पर्यटकव्यवसायिनां हर्षः जातः।
ते अपेक्षां कुर्वन्ति यत् बौद्धसञ्चारमार्गे चीनीपर्यटकानामागमनेन पर्यटनक्षेत्रे नवजीवनं आगमिष्यति।
वास्तवे, भारत-चीन-सीमाविवादः कोविड्-१९ इत्यस्य आपत्तिश्च कारणं कृत्वा केन्द्रसर्वकारेण चीनीपर्यटकानां भारतागमनं निषिद्धं कृतम्।
तस्मात्, चीनीनागरिकेभ्यः पर्यटनवीजा न प्रदत्तः।
एतेषां पर्यटनविवर्जनेन बुद्धस्य महापरिनिर्वाणस्थलम् — कुशीनगरम्, ज्ञानप्राप्तिस्थानम् — बोधगया, प्रथमधर्मोपदेशस्थलम् — सारनाथं, संकिसा, नालन्दा, राजगिरिः, कपिलवस्तु, श्रावस्ती इत्यादीनां स्थलेषु पर्यटनव्यवसाये महती हानिः अभवत्।
वर्षे २०१८ पर्यन्तम्, अक्टोबरमासात् ३१ मार्चपर्यन्तं पर्यटनऋतौ बहवः चीनीपर्यटकाः भारतं सम्पत्य बौद्धपर्यटनपथं च बौद्धजन्मभूमिं — लुम्बिनीम् (नेपालदेशे स्थितां) च गत्वा यात्रां कुर्वन्ति स्म।
किन्तु अधुना केन्द्रसर्वकारेण पुनः चीनीपर्यटकानां वीजा-निर्गमनं अनुमतं कृतम्।
एतेन निर्णयेन पर्यटनव्यवसायिनां मध्ये हर्षोल्लासः सम्प्राप्तः।
रॉयल् रेजीडेन्सी समूहस्य परिचालन-प्रबन्धकः पंकजकुमारसिंहः अवदत् यत्
देशे विदेशीयपर्यटकानामागमनसंख्या (FTA) निरन्तरं वर्धते,
परन्तु बौद्धधर्मजन्मभूमौ आगच्छन्तः विदेशीयबौद्धतीर्थयात्रिकाः न्यूनसंख्याकाः एव सन्ति।
सैषा स्थितिः पर्यटनविकासाय चिन्ताजनका अस्ति।
तेन उक्तं यत् केन्द्रसर्वकारेण पुनः चीनीपर्यटकानां वीजादानस्य निर्णयः कृतः,
येन बौद्धपर्यटनपथे चीनदेशीयपर्यटकानामागमः सम्भवः भविष्यति।
एतेन निर्णयेन परिस्तितिः सुधरिष्यति।
मार्चमासे २०१८ तमे वर्षे आगतः आसीत् अन्तिमः चीनीपर्यटकदलः।
प्रतिबन्धात् पूर्वं २५ मार्च २०१८ तमे दिने कुशीनगरे चीनस्य अन्तिमपर्यटकसमूहः प्राप्तः।
तदा भारत-चीन सीमाविवादः चरमसीमायाम् आसीत्।
इङ्गलैण्ड् देशे परिवहन अभियन्ता इत्यस्मात् सपरिवारं आगताः चीनीसैलनिकाः —
शुचेंग हू, झियूगिने हू, चेनचेन हू, बिंगबिंग हू इत्येते महापरिनिर्वाणमन्दिरे पूजनं कृतवन्तः।
ततः परं कश्चनापि चीनीपर्यटकदलः भारतं न प्राप्तः।
उल्लेखनीयं यत् बौद्धपर्यटनपथस्य विकासे चीनदेशस्य विशेषा भागीदारी आसीत्।
चीनीपर्यटकैः बौद्धपथाय सर्वाधिकं राजस्वलाभः लब्धः।
विश्वे ५०० मिलियन जनसंख्यायुक्तं बौद्धधर्मः चतुर्थः महत्तरः धर्मः अस्ति।
केवलं चीनदेशे ५०% बौद्धानुयायिनः निवसन्ति।
थाइलैण्डे १३%, जापाने ९%, म्यांमारदेशे ८%, श्रीलंका-वियतनाम-कम्बोडिया देशेषु ३-३%,
दक्षिणकोरियायाम् भारतदेशे च २-२% च,
मलेशियायाम् १% बौद्धजनसंख्या अस्ति।
हिन्दुस्थान समाचार