मदरटेरेसा-नामकः क्लिनिकः प्रेरणादायकः अस्ति – काँग्रेसदलः
पश्चिमसिंहभूम, २५ जुलाईमासः (हि.स.)। काँग्रेसदलस्य प्रवक्ता त्रिशानु राय इत्यनेन भाजपायाः तुष्टिकरण-आक्षेपान् अस्वीच्य उक्तं यत् ‘‘अटल मोहल्ला क्लिनिक’’ इत्यस्य नाम परिवर्त्य ‘‘मदर टेरेसा स्वास्थ्यक्लिनिकम्’’ इति कृतम्, एषः निर्णयः स्वास्थ्यक्षेत्रे
जिला कांग्रेस प्रवक्ता त्रिशवन राय


पश्चिमसिंहभूम, २५ जुलाईमासः (हि.स.)।

काँग्रेसदलस्य प्रवक्ता त्रिशानु राय इत्यनेन भाजपायाः तुष्टिकरण-आक्षेपान् अस्वीच्य उक्तं यत् ‘‘अटल मोहल्ला क्लिनिक’’ इत्यस्य नाम परिवर्त्य ‘‘मदर टेरेसा स्वास्थ्यक्लिनिकम्’’ इति कृतम्, एषः निर्णयः स्वास्थ्यक्षेत्रे कार्यरतकर्मणां कृते प्रेरणादायकः अस्ति।

तेन उक्तं यत्, नोबेल पुरस्कारेण सम्मानिता मदर टेरेसा भारतस्य दरिद्रजनानां स्वास्थ्य-सेवायै स्वजीवनं समर्पितवती।

सः शुक्रवासरे प्रकाशिते एकस्मिन प्रेस-वक्तव्ये भाजपां प्रति आक्रमणं कृत्वा अवदत् यत्, ‘‘भाजपायाः झारखंड आन्दोलनस्य कदापि समर्थनं न कृतम्, अपि तु तस्य वनाञ्चल इति नामकरणं कर्तुम् अयत्नत। तथैव गुजरातप्रदेशे ‘सरदार पटेल क्रीडाङ्गण’-नामकस्य नाम परिवर्त्य ‘नरेन्द्र मोदी क्रीडाङ्गण’ इति कृतम्, एषः कार्यः सरदार पटेलस्य अपमानः एव।’’

अन्ते सः अवदत् यत्, ‘‘गठबन्धन-सरकारायाः विकास-प्रयत्नैः भाजपा उद्विग्ना जाता अस्ति, अतः कारणं विना विवादः उत्पद्यते।’’

---------------

हिन्दुस्थान समाचार