रायपुरनगरम् - आबकारी-आरक्षकपदेषु रिक्तस्थानानां निमित्तं लिखित-भर्ती-परीक्षा 27 जुलाई 2025 तमे आयोजितम्
रायपुरनगरम्, 25 जुलाईमासः (हि.स.) छत्तीसगढ-व्यावसायिक-परीक्षा-मण्डलेन रायपुरे स्थितेन, कार्यालये छत्तीसगढ-राज्यस्य आबकारी-आयुक्तस्य, नवा रायपुरे अधीनानि यानि आबकारी-आरक्षकपदेषु रिक्तस्थानानि सन्ति, तेषां पूर्त्यर्थं लिखित-भर्ती-परीक्षा (ABA25) आयोजि
आबकारी आरक्षक भर्ती परीक्षा  सांकेतिक फाइल फाेटाे


रायपुरनगरम्, 25 जुलाईमासः (हि.स.)

छत्तीसगढ-व्यावसायिक-परीक्षा-मण्डलेन रायपुरे स्थितेन, कार्यालये छत्तीसगढ-राज्यस्य आबकारी-आयुक्तस्य, नवा रायपुरे अधीनानि यानि आबकारी-आरक्षकपदेषु रिक्तस्थानानि सन्ति, तेषां पूर्त्यर्थं लिखित-भर्ती-परीक्षा (ABA25) आयोजिता अस्ति।

एषा परीक्षा दिनाङ्के 27 जुलाई 2025 तमे, प्रातःकाले 11.00 वादने आरभ्य, मध्यान्हे 1.15 वादने पर्यन्तम् सम्पादिता भविष्यति।

अभ्यर्थी 21 जुलाई 2025 से व्यापम वेबसाइट https:// vapamcg.cgstate.gov.in/दत्तसंदेहसूत्रेण (लिंक) स्पर्शम् कृत्वा स्वीय-परिचयपत्र-प्रवेशपृष्ठात् प्रवेशपत्रं अवरोपणं (डाउनलोड) कर्तुं शक्यते। अभ्यर्थिनः स्वस्य पञ्जीकृत-दूरभाषं-सङ्ख्यायां प्राप्तस्य एसएमएस इत्यस्य यूआरएल उपरि स्पर्शं कृत्वा साक्षात् प्रवेशपत्रं प्राप्तुं शक्नुवन्ति, तस्य मुद्रणम् अपि प्राप्तुं शक्नुवन्ति। परीक्षायाः दिने प्रत्येकं परीक्षार्थी प्रायः होता-द्विवारं पूर्वं स्वस्य परीक्षा-केन्द्रे उपस्थितः भवेत्, येन तस्य मूल-परिचयपत्रात् तस्य परिचयः भवेत् तथा च परीक्षायाः अनन्तरं परीक्षा-केन्द्रं गन्तुं अनुमन्यते। परीक्षकाः परीक्षा-दिवसात् पूर्वमेव स्वस्य परीक्षा-केन्द्रस्य भौगोलिक-स्थितिं अवगच्छन्तु इति समीचीनम्। निर्दिष्टसमयानन्तरं परीक्षा-केन्द्रं प्रवेष्टुं किमपि अभ्यर्थी न अनुमन्यते। परीक्षा-केन्द्रं प्राप्तुं अभ्यर्थिनः प्रवेशपत्रं अवरोपणं कृत्वा तस्य मुद्रणं स्वीकर्तुम् अर्हन्ति।

अभ्यर्थिनां कृते प्रवेशपत्राणि डाकद्वारा न प्रेष्यन्ते। परीक्षा-केन्द्रे सम्पर्कं कर्तुं कष्टम् अनुभवतः अभ्यर्थिनः 0771-2972780 इति सहायिका-सङ्ख्यां तथा + 91-8269801982 इति चरदूरध्वनिसङ्ख्यां प्रातः 10:00 तः सायं 5:30 पर्यन्तं सम्पर्कं कर्तुं शक्नुवन्ति। अभ्यर्थिनः परीक्षा-दिने स्वस्य मूल-छायाचित्र-परिचयपत्रं यथा मतदाता-परिचयपत्रं, चालन-अनुज्ञापत्रं, पैन कार्ड, आधारकार्ड, पासपोर्ट, विद्यालय-छायाचित्र-परिचयपत्रं, मूल-चिह्नपत्रं (फोटोकॉपी-विना) परीक्षा-केन्द्रे आनयेयुः। अभ्यर्थिनः प्रवेशपत्रं विना परीक्षा-केन्द्रे प्रवेष्टुं न अनुमन्यन्ते।

परीक्षार्थिनां कृते आवश्यकानि मार्गदर्शकानि-परीक्षा-दिने परीक्षायाः आरम्भात् न्यूनातिन्यूनं 2 घण्टाभ्यः पूर्वं परीक्षाकेन्द्रे परीक्षार्थिनां सत्यापनाय, परीक्षणाय च परीक्षकाः अनिवार्यतया उपस्थिताः भवेयुः। 10:30 अपराह्णेः अनन्तरं परीक्षा-केन्द्रे प्रवेशः निषिद्धः। छात्राः लघु-वर्णयुक्ताः अर्ध-बाहुवस्त्राणि धारयन्तः परीक्षार्थं उपस्थिताः भविष्यन्ति। पादत्राणानि पादरक्षारूपेण धरितव्यानि। कर्णे कस्यापि प्रकारस्य आभूषणं निषिद्धम् अस्ति। परीक्षा-आरम्भस्य प्रथम-अर्धघण्टायां, परीक्षा-समाप्तेः अन्तिम-अर्धघण्टायां च परीक्षा-केन्द्रात् निर्गन्तुं निषिद्धम् अस्ति। किमपि सम्प्रेषण-उपकरणं, विद्युन्मान-उपकरणं, विद्युन्मान-घटिका, मुद्रापुटः, द्रव्यपुटः, ग्रीवावस्त्रम्, कटिबन्धः, शीर्षच्छदः इत्यादीनि नेतुं कठोरतया निषिद्धम् अस्ति। परीक्षा-प्रकोष्ठे।

हिन्दुस्थान समाचार / ANSHU GUPTA