Enter your Email Address to subscribe to our newsletters
- डॉ. मयंकचतुर्वेदी
सत्या घटनायाः आधारेण निर्मितम् 'उदैपुरफाइल्स्' इति चलच्चित्रं स्वस्य दूरदर्शनार्थं संघर्षं कुर्वन् इव दृश्यते। प्रकरणं सर्वेषां सम्मुखम् अस्ति - मोहम्मदजावेदः बनाम यूओआई तथा जानी फायरफॉक्स मीडिया बनाम मौलाना अर्शद मदनी, यस्याः श्रवणकाले २४ जुलै २०२५ दिनाङ्के न्यायाधीशस्य सूर्यकान्तस्य न्यायाधीशस्य च जॉयमल्या बागची इत्यस्य च पीठे अपि अभवत् येषाम् अस्मिन् चलच्चित्रे समस्या अस्ति, ते इच्छन्ति यत् एतत् चलच्चित्रं कदापि साम्प्रदायिकतायाः आधारेण न प्रदर्शितं भवेत्। अस्य चलच्चित्रस्य प्रदर्शनं निवारयितुं बृहत् अधिवक्तारः नियोजिताः सन्ति। एते जनाः सर्वोच्चन्यायालये चलच्चित्रम् 'उत्तेजकं' इति वदन्ति। कदाचित् अभिव्यक्तिस्वातन्त्र्यस्य विषये वदतां, तस्य नाम्ना विरोधं कुर्वतां, अस्य चलच्चित्रस्य प्रदर्शनं निवारयितुं न्यायालये प्रकरणं युद्धं कुर्वतां च चिन्तनस्य विषये आश्चर्यं भवति किं अभिव्यक्तिस्वतन्त्रतायाः अर्थः भारते बहुसंख्यकहिन्दुसमुदायस्य कृते एव प्रवर्तते ? यदा वयं स्वदेशाय धर्मनिरपेक्षशब्दस्य प्रयोगं कुर्मः तदा धर्मनिरपेक्षतां निर्वाहयितुम् अस्य देशस्य हिन्दुसमुदायस्य दायित्वम् अस्ति वा ?
अस्मिन् सन्दर्भे यदा राष्ट्रियचलच्चित्रप्रमाणीकरणमण्डलेन तस्य प्रदर्शनार्थं सहमतिः दत्ता। विवादसम्बद्धाः सर्वे दृश्याः अपसारिताः । तर्हि सर्वोच्चन्यायालये किमर्थं प्रयत्नः क्रियते यत् एतत् चलच्चित्रं सर्वथा न प्रदर्शयितव्यम् इति। अस्य कारणात् (हिन्दु-मुस्लिम) साम्प्रदायिक-गतिरोधस्य सङ्कटं वर्तते। किं एतत् सत्यं नकारयितुं शक्यते यत् २०२२ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के उदयपुरे सौचिकस्य कन्हैयालाल तेली इत्यस्य हत्या तीक्ष्णशस्त्रेण कण्ठं कर्तयित्वा जिहादीद्वयेन - रियाज अट्टरी, गौस मोहम्मदः च कृताः! अन्यः जिहादी अपि अस्य हत्यायाः चलचित्रं कृत्वा सामाजिकमाध्यमेषु सार्वजनिकं कृतवान् । आरोपी आह्वानं कृतवान् यत् कन्हैयालालः पूर्वभाजपानेता नुपुरशर्मा इत्यस्य समर्थने जनसंचारपटले कृतस्य आलेखस्य इत्यस्य प्रतिशोधार्थं एतत् कृत्यं कृतम्। अस्य हत्यायाः अनन्तरं सम्पूर्णे विश्वे बर्बरजिहादीचिन्तनस्य विषये चिन्ता उत्पन्ना ।
यदि दृष्टं तर्हि चलच्चित्रनिर्देशकेन भरत एस श्रीनेतेन अस्य जिहादीचिन्तनस्य विषये जनान् अवगतं कर्तुं 'उदैपुर फाइल्स्' इति चलच्चित्रं जनान् प्रस्तुतुं प्रयत्नः कृतः। अद्यापि एतत् अवगन्तुं परं यत् मोहम्मदजावेदः मौलाना अर्शद मदनी इत्यादयः केचन अन्ये च किमर्थं एतत् चलच्चित्रं प्रदर्शितुं न इच्छन्ति? यत्र महासॉलिसिटर तुषार मेहता सर्वोच्चन्यायालये उक्तवान् यत् 'उदैपुर फाइल्स्' इति चलच्चित्रे ५५ कर्तनं कृतम्। शोथकसामग्री निष्कासिता अस्ति। अस्वीकरणानि योजिताः सन्ति; चलचित्रस्य कथा पूर्णतया सन्तुलितः अस्ति।
राष्ट्रियचलच्चित्रप्रमाणीकरणमानकेन अनुसृतस्य प्रक्रियायाः विषये न्यायालयं विस्तरेण सूचितम् अस्ति, विदेशमन्त्रालयेन अपि चलच्चित्रस्य विषये परामर्शः कृतः अस्ति। चलच्चित्रात् १३ निमेषस्य दृश्यं कटितम् अस्ति । सम्पूर्णे चलच्चित्रे सामान्यभाषायाः प्रयोगः कृतः अस्ति । श्रवणसमये निर्मातानां पक्षतः वरिष्ठाधिवक्ता गौरवभाटिया अपि न्यायालयाय एतादृशी सूचनां सूचितवान्। चलच्चित्रस्य दूरदर्शनात् पूर्वं ये षट् प्रमुखाः परिवर्तनाः कार्यान्वितुं निर्देशिताः आसन्, ते सर्वे कृताः सन्ति । तथा च एतावता परिवर्तनानन्तरम् अपि न्यायालये मोहम्मदजावेदस्य मौलाना अर्शद मदनीस्य च प्रतिनिधित्वं कुर्वन्तः वकिलाः न इच्छन्ति यत् 'उदैपुर फाइल्स्' इति चलच्चित्रं सिनेमागृहेषु प्रदर्शितं भवतु!
चलच्चित्रस्य विमोचनस्य विरोधं कुर्वन् वरिष्ठ अधिवक्तृणां कपिलसिब्बलस्य (जमीयत उलेमा-ए-हिन्दस्य पक्षतः) मेनाका गुरुस्वामी (आरोपितस्य मोहम्मदजावेदस्य पक्षतः) च तर्कः यत् एतत् चलच्चित्रं आरोपपत्रस्य प्रतिलिपिं करोति, अभिव्यक्तिस्वातन्त्र्यस्य आच्छादनेन साम्प्रदायिकभावनाः प्रेरयति इति तर्कः वस्तुतः अवगमनात् परः अस्ति। यतो हि चलच्चित्रं समाजस्य जागरणार्थम् अस्ति । अद्यत्वे अत्यन्तं आवश्यकं यत् ये न्यायालये अस्य चलच्चित्रस्य विरुद्धं तिष्ठन्ति, ते अपि कन्हैयालालस्य परिवारस्य पीडाम् अवगन्तुं अर्हन्ति।
वर्षत्रयं यावत् अस्मिन् प्रकरणे कोऽपि अपराधी दण्डितः नास्ति
पुत्र यशः अपि एतादृशी एव दुःखं सार्वजनिकं कृतवान्, 'चलच्चित्रस्य विरुद्धं याचिका प्रस्तुता त्रयः चत्वारि वा दिवसाः पूर्वं।' परन्तु याचिका याचिका सः प्रायः वर्षत्रयपूर्वं पित्रा सह बर्बरघटनासमये प्रस्तुतवान्, तत् प्रकरणम् अद्यापि न समाप्तम्। अद्यपर्यन्तं सः प्रकरणः यथावत् अस्ति। तस्मिन् प्रकरणे १५० तः अधिकाः साक्षिणः आसन्, येषु १५ वा १६ वा साक्षिणः अपि न उपस्थिताः । न च तस्मिन् द्रुतमार्गस्य न्यायालयः आसीत् । प्रमाणानि सन्ति चेदपि अस्मिन् प्रकरणे कश्चन अपराधी वर्षत्रयं यावत् दण्डितः नास्ति।' यशः कथयति यत्, 'यदा कश्चन चलचित्रद्वारा देशाय यथार्थं दर्शयितुम् इच्छति तदा समग्रव्यवस्था तस्य कृते तिष्ठति।' जमीत उलेमा-ए-हिन्द, मौलाना मद्नी आओ वा न वा; अस्य चलच्चित्रस्य प्रतिबन्धः करणीयः। तथा च केवलं त्रयः दिवसाः अन्तः वयं ज्ञास्यामः यत् चलच्चित्रं प्रतिबन्धितम् अस्ति। यत्र यदा अपराधिनां प्रकरणे दण्डः दातव्यः भवति तदा तत् न भवति। एतत् गम्भीरतापूर्वकं चिन्तनीयम् अस्ति।'
विश्वहिन्दुपरिषदः राष्ट्रियप्रवक्ता विनोदबंसलः कथयति यत्, एनआइए इत्यनेन उदयपुरे कन्हैयालालस्य हत्याराणां विरुद्धं षड्मासानाम् अन्तः आरोपपत्रं प्रस्तुतम् आसीत्। परन्तु दुर्भाग्येन तेषां मानवतायाः शत्रून् त्रयः वर्षाणि यावत् अपि लटकितुं न शक्तवन्तः। अपरपक्षे 'उदैपुर फाइल्स्' इति चलच्चित्रे उच्चन्यायालयस्य स्थगितस्य आदेशः, चलच्चित्रं न दृष्ट्वा, प्रतिलिपिः च तस्य आदेशस्य 21 होराणाम् अनन्तरम् अपि सम्बन्धितपक्षेभ्यः उपलब्धतायाः, तस्मिन् चलच्चित्रे किं दोषः अस्ति वा?
अस्मिन् चलच्चित्रे यथार्थतया भारतस्य सामान्यजनं जागृत्य सर्वेषु विषयेषु गभीरं चिन्तनं कृत्वा तेषु चर्चाः उत्थापयितुं सामर्थ्यं वर्तते। अद्यत्वे ये जनाः अस्य चलच्चित्रस्य दूरदर्शनं स्थगयितुं सक्रियताम् आचरन्ति, ते अपि भारतस्य लोकतान्त्रिकसंवेदनशीलतां सुदृढं कर्तुं अग्रे आगत्य चलच्चित्रस्य दूरदर्शनस्य समर्थनं कृत्वा शीघ्रमेव सिनेमागृहेषु प्रदर्शितुं स्वसहकार्यं प्रदास्यन्ति चेत् साधु स्यात्।
(लेखकः चलचित्रसेन्सरमण्डलस्य सल्लाहकारसमितेः पूर्वसदस्यः पत्रकारः च अस्ति।)
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA