Enter your Email Address to subscribe to our newsletters
सैफअलीखानस्य पुत्रः इब्राहिमअलीखानः अद्यतनसमीपे स्वस्य प्रथमचलच्चित्रं ‘सरजमीन’ इत्यस्य निमित्तं विशेषं चर्चाविषयः जातः अस्ति। अस्मिन् चित्रे सः मुख्यभूमिकां वहति, तत्र काजोल नामिका प्रसिद्धा अभिनेत्री अपि प्रमुखपात्रे दृश्यते, तथा च सुपरस्टार पृथ्वीराज सुकुमारन नामकः अभिनेता अपि अस्य महत्त्वपूर्णप्रकल्पस्य अङ्गम् अस्ति।
इब्राहिमस्य एकं हृदयस्पर्शि वीडियो इदानीं सामाजिकमाध्यमेषु शीघ्रतया प्रसृतिम् अधिगच्छति। तस्मिन् दृश्ये सः एकेन श्रोत्रहीनवाक्यहीनप्रेमिणा सह सङ्केतभाषया संवादं कुर्वन् दृश्यते। सः अतिसौजन्येन सहजतया तेन सह इशाराभ्यां भाषते, पश्चात् तं आलिङ्गयति, चित्रग्रहणं च कारयति।
तस्य अस्या: संवेदनशीलतायाः सौजन्यस्य च दृश्यं दृष्ट्वा जनाः तं प्रशंसया पूरयन्ति। सामाजिकजालपृष्ठेषु प्रशंसकाः सततम् अस्य वीडियोसन्दर्भे टिप्पण्यः कुर्वन्ति, वदन्ति च — इब्राहिम् केवलं उत्तमः अभिनेता अस्ति इत्येव न, अपि तु सः एकः उत्तमः मानवः अपि दृश्यते।
‘सरजमीन’ नामकं चलचित्रम् २५ जुलै दिनाङ्के जिओ सिनेमा-मञ्चे प्रकाशं प्राप्तम्। तस्य विमोचनात् पूर्वरात्रौ मुम्बईनगर्यां विशेषप्रदर्शनम् आयोजितं आसीत्, यत्र इब्राहिमः स्वेन सौम्यव्यवहारेण, संवेदनशीलतया च सर्वेषां हृदयानि जेतुम् अशकत्। अधुनातनकाले सर्वे जनाः एकमेव प्रश्नं कुर्वन्ति— “किं तेन कृतं यत् सर्वेषां मनः आकृष्टम्?”
----------------
हिन्दुस्थान समाचार / Dheeraj Maithani