Enter your Email Address to subscribe to our newsletters
पटना, 25 जुलाईमासः (हि.स.)। बिहारसर्वकारस्य उद्योगमन्त्री नीतीशमिश्रेण केन्द्रीयव्यापार-उद्योगमन्त्री पीयूषगोयल-ब्रिटेन-व्यापारमन्त्री जोनाथन् रेनॉल्ड्स् इत्येतयोः मध्ये कृतस्य व्यापक-आर्थिक-व्यापार-सन्धौ (सीईटीए) विषये प्रसन्नता प्रकटिता। सः एतं सन्धिनं न केवलं देशस्य कृते अपितु बिहारस्य कृते अपि अत्यन्तं लाभप्रदम् इति वर्णितवान् । बिहारस्य उद्योगमन्त्री नीतीशमिश्रः शुक्रवासरे अवदत् यत् इमाः सन्धयः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे भारतस्य वैश्विक आर्थिकशक्तिरूपेण मान्यतायाः प्रतीकः अस्ति। अस्मिन् ऐतिहासिकसन्धिनः भारतस्य ९९ प्रतिशतं निर्यातं यूनाइटेड् किङ्ग्डम्-देशे शून्यशुल्कस्य सुविधां प्राप्स्यति । एतेन खाद्यप्रसंस्करणं, वस्त्रं, चर्म, आभूषणं, क्रीडनक-उद्योगः इत्यादीनां क्षेत्राणां कृते प्रवर्धनं भविष्यति, यत् बिहारसदृशानां श्रमप्रधानराज्यानां कृते अत्यन्तं लाभप्रदम् अस्ति।
उद्योगमन्त्री उक्तवान् यत् बिहारे उदयमानं खाद्यप्रसंस्करणं वस्त्रक्षेत्रं च, महिलास्वसहायतासमूहाः, एमएसएमई च अस्मिन् सम्झौतेन अन्ताराष्ट्रियविपण्यं प्राप्तुं अपूर्वः अवसरः प्राप्स्यति। एतेन युवानां, उद्यमिनः, स्थानीयशिल्पिनां च कृते नूतनरोजगारस्य निर्यातस्य च द्वाराणि उद्घाटितानि भविष्यन्ति। नीतीशमिश्रः अवदत् यत् अस्मिन् सन्धिना भारतं सूचनाप्रौद्योगिकी, शिक्षा, वित्त, अभियांत्रिकी, परामर्शादिषु सेवाक्षेत्रेषु महत् लाभं प्राप्तुं गच्छति। अपि च भारतीयव्यावसायिकानां कृते वीजा, प्रवेशप्रक्रिया च सरलीकृता अस्ति । द्विगुणयोगदानसम्मेलनस्य कार्यान्वयनेन भारतीयकार्यकर्तृणां तेषां कम्पनीनां च सामाजिकसुरक्षायोगदानात् त्रयः वर्षाणि यावत् मुक्तिः प्राप्स्यति।
सः इदमपि अवदत् यत् सम्प्रति भारत-यूके-देशयोः मध्ये ५६ अर्ब-डॉलर्-रूप्यकाणां व्यापारः अस्ति तथा च अस्मिन् सम्झौतेन २०३० तमवर्षपर्यन्तं तस्य दुगुणीकरणस्य लक्ष्यं निर्धारितम् अस्ति ।प्रधानमन्त्री इत्यस्य एषा दृष्टिः विकसितस्य भारतस्य स्वनिर्भरस्य च भारतस्य निर्माणस्य मार्गं सुदृढं करिष्यति इति सः अवदत्। अस्मात् बिहारः विशालान् अवसरान् प्राप्स्यति, येषां उपयोगः अस्माभिः सर्वैः मिलित्वा कर्तव्यः।
---------------
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Consolas;font-size:11pt;}.pf0{}
हिन्दुस्थान समाचार / ANSHU GUPTA