Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 25 जुलाईमासः(हि.स.)। काउण्टी चम्प्यनशिप् डिविजन्-वन् अन्तर्गतं गुरुवासरे सम्पन्ने प्रतिस्पर्धायां भारतीयखिलाडीनां प्रदर्शनं मिश्रितं दृष्टम्। विशेषतया मध्यक्रमखिलाडी तिलकवर्मा नामकः उत्कृष्टरूपेण क्रीडन् उत्कृष्टं शतकं प्राप्तवान्।
भारतीयमध्यक्रमस्य वामहस्तबल्लेवालेन तिलकवर्मणा हैम्पशायर्-टीमस्य प्रतिनिधित्वं कुर्वता नॉटिंघमशायर्-विरुद्धं भव्यं शतकं अर्जितम्। तेन त्रयोदश चौकान् द्वौ च षट्ककपातौ कृत्वा समष्टौ 112 धावनानि सम्पादितानि। तस्य एषः शतकः हैम्पशायर्-दलेन नॉटिंघमशायरस्य प्रथमपार्याः 578/8 डिक्लेयर इत्यस्मात् स्कोरे समीपं गन्तुं महत्त्वपूर्णं योगदानम् अदात्।
अन्यस्मिन् पार्श्वे, वामहस्तगोलन्दाजः स्पिनर् आर. साईकिशोरः, यः सरे इत्यस्मिन् दले क्रीडति, यॉर्कशायर्-विरुद्धं एकं विकेट् प्राप्य स्वपारीं समाप्तवन्। तेन 119 धावनानि दत्वा द्वौ विकेटौ प्राप्तौ।
खलील अहमदः, यः एसेक्स्-दलस्य प्रतिनिधिः अस्ति, ससेक्स्-दलेन प्रतिस्पर्धायां एकं विकेट् प्राप्य स्वदलं विजयस्य समीपे प्रत्यागमयत्।
एतस्मिन्नेव समये युजवेंद्रचहलस्य प्रदर्शनं, यः नॉर्थैम्प्टनशायर्-दलस्य पक्षतः मिडलसेक्स्-विरुद्धं क्रीडति, अत्यन्तं निराशाजनकं जातम्। सः प्रथमपार्यां किञ्चन विकेट् अपि न प्राप्तवान्, द्वितीयपार्यां च प्रथमगोल्यां एव आउट् (गोल्डनडक्) भूत्वा पवेलियनं प्रत्यागतः।
एवं रूपेण भारतीयखिलाडिनां एषः प्रदर्शनम् सूचयति यत् ते इंग्लैण्डदेशस्य काउण्टीक्रिकेट् मध्ये अपि स्वीयं प्रभावं प्रकटयन्ति, यद्यपि कस्यचित् कृते एषा प्रतिस्पर्धा परिस्थितिरूपा अपि दृश्यते।
---------------
हिन्दुस्थान समाचार