Enter your Email Address to subscribe to our newsletters
फतेहाबादनगरम् 25 जुलाईमासः (हि स) भारते अवैधरूपेण स्थितेभ्यः विदेशीयनागरिकाणां विरुद्धं सघन-अन्वेषण-अभियानस्य भागरूपेण फ़तेहाबाद-नगरस्य आरक्षकाः अधुना पूर्ण-क्रियापदे सन्ति। अस्मिन् मण्डले अवैधरूपेण निवसतां बाङ्ग्लादेशी-जनानाम्, रोहिंग्या-जनानाम्, अन्येभ्यः विदेशीयानां च विरुद्धं कठोरम् अनुयोगः क्रियते। आरक्षक-अधीक्षकः सिद्धान्त-जैनः, सर्वेषां आरक्षक-स्थानकेभ्यः, चौकी-प्रभारीभ्यः च स्पष्टान् निर्देशान् दत्तवान् यत् एतादृशान् विदेशीय-नागरिकान् चिन्वन्तु, विधिना तान् बन्धयतु, आवश्यक-विधि-प्रक्रियां समाप्य सीमापारं प्रेषयतु इति।सः अपि अकथयत् यत् यदि कश्चित् जनः बाङ्ग्लादेशी-जनानाम्, रोहिंजग्या-जनानाम् अथवा अन्येषाम् अवैधरूपेण निवसतां विदेशीयनागरिकाणां विषये किमपि सूचनां प्राप्स्यति तर्हि सः तत्क्षणमेव निर्गमितानां सङ्ख्याभिः सह सम्पर्कं कृत्वा सूचनां दातुं शक्नोति।अधिकविवरणार्थं दूरभाषः 86078-56000, 94660-43148, 93549-04600, 99961-69611, 95181-19232, 94161-03392, 87084-58525, 79884-48477, 99910-58786, 79880-34202, 90500-50064, 81680-07989 इत्यत्र सम्पर्कं करोतु। सूचनायाः प्रदायकस्य व्यक्तेः परिचयः गुप्तः भविष्यति। जनपद-आरक्षकाणां गुप्तचरविभागस्य च संयुक्तसहयोगेन होटेल्, धर्मशाला, इष्टिकाभित्तयः, कर्मशालाः, निर्माणस्थलानि, भण्डारगृहम्, अस्थायी-श्रमिक-उपनिवेशाणि च इत्येतेषु निरन्तर-सघन-परीक्षणं क्रियते।
एसपी सिद्धान्त जैनः अवदत् यत् एषा क्रिया न केवलं विधि-व्यवस्थायाः रक्षणाय अपितु राष्ट्रियसुरक्षायाः सामाजिक-सन्तुलनस्य च दृष्ट्या अत्यन्तम् आवश्यकम् अस्ति इति।
हिन्दुस्थान समाचार / ANSHU GUPTA