Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 25 जुलाईमासः (हि.स.)।लोकसभाध्यक्षः ओम् बिरला महोदयः शुक्रवारदिने सततम् पञ्चमे दिवसे अपि सदने वर्तमानं गतिरोधं समाप्तुं सर्वदलीयबैठकां आहूयत्। अस्याम् बैठक्याम्, गतिरोधस्य समाप्तिः कृत्वा सभायाः कार्याणि सोमवासरादारभ्य सुव्यवस्थितरूपेण चालयितुं सहमतिः प्राप्ता। सूत्राणां अनुसारं, अस्याम् सर्वदलीयबैठक्याम् विपक्षपक्षीयनेतृभिः अध्यक्षाय प्रतिज्ञा प्रदत्ता यत् ते सभायाः सामान्यचालनाय सहयोगं करिष्यन्ति।
एतेनैव काले, अगामिसप्ताहे 'ऑपरेशन् सिंदूर्' इत्यस्मिन् विषये राज्यसभायां चर्चा भविष्यति। अस्य कृते राज्यसभायां षोडशघण्टायाः समयः निर्धारितः अस्ति। मानसूनसत्रस्य सोमवासरारम्भात् एव लोकसभा-राज्यसभयोः कोलाहलेन सामान्यकार्यं सम्पन्नं न जातम्। विपक्षपक्षेण ‘ऑपरेशन् सिंदूर्’ तथा बिहारराज्ये प्रवर्तमानस्य 'एस.आई.आर्.' प्रक्रियायाः विषये प्रश्नोत्तापनं क्रियते।
लोकसभायाम् अद्य अपि व्यवधानं प्रवर्तमानम् आसीत्। अध्यक्षः ओम् बिरला महोदयः व्यवधानस्य कारणेन कार्यवाहिनीं द्विद्वादशवादनपर्यन्तं स्थगयामास। द्वादशवादने पुनः कार्यवाही प्रारब्धा। तस्मिन् समये सरकारपक्षतः ‘गोवाराज्यस्य विधानसभा निर्वाचनक्षेत्रेषु अनुसूचितजनजातीनां प्रतिनिधित्वस्य पुनःसमायोजनं करणीयं’ इति 2024 तमस्य वर्षस्य विधेयकः विचारार्थं च पारितये च प्रस्तुतः अभवत्। तथापि विपक्षपक्षस्य कोलाहलः निरन्तरं प्रवर्तमानः। कोलाहलस्य कारणेन पीठासीनाधिकारिणा जगदम्बिकापाल-महोदयेन कार्यवाही सोमवासरपर्यन्तं स्थगिता।
राज्यसभायाम् अपि अद्य प्रातःकाले चत्वारः नवसदस्याः शपथां गृहीतवन्तः। ततः शून्यकालस्य आरम्भे विपक्षेण कोलाहलः आरब्धः। उपसभापतिना हरिवंश-महोदयेन कार्यवाही द्वादशवादनपर्यन्तं स्थगिता। पुनः कार्यवाही प्रारभ्य अपि विपक्षकोलाहलस्य कारणेन एषा सोमवासरस्य प्रातः 11 वादनपर्यन्तं स्थगिता।
-----------
हिन्दुस्थान समाचार / Dheeraj Maithani