Enter your Email Address to subscribe to our newsletters
भुवनेश्वरम् 25 जुलाईमासः (हि.स.)।भारतीयमौसमविज्ञानविभागेन मयूरभञ्जजनपदस्य कृते यत् अतिवृष्टेः पूर्वचेतावनीं प्रदत्तम्, तस्य सन्दर्भे जनपदप्रशासनम् अद्य (२५ जुलै) दिनाङ्के सर्वान् सरकारी-निजीयौ विद्यालयौ सम्पुटयितुं निर्णयं कृतवान्।
एषः निर्णयः बंगालसागरस्थं गभीरं निम्नदाबक्षेत्रं दृष्ट्वा गृहीतः। आगामिषु द्वादश घण्टासु जनपदे अतीववृष्टेः सम्भावना वर्तते इत्यतः मौसमविभागेन मयूरभञ्जजनपदस्य कृते 'लाल-संकेतः' (रेड अलर्ट्) अपि प्रदत्तः।
जनपद-कलेक्टर द्वारा प्रकाशितेन आदेशेन सर्वे विद्यालयाः निर्देशिताः यत् छात्रावासेषु निवसन्तः छात्राः यदि कच्चगृहेषु वसन्ति, तर्हि ते त्वरितं सुरक्षितेषु पक्कगृहेषु स्थापनीयाः। तस्मादेव च भग्नानि जीर्णानि वा कक्षाणि न उपयोजनीयानि इत्यपि निर्देशः दत्तः, यत् केनचित् दुर्घटनायाः सम्भवः न भवेत्।
---------------
हिन्दुस्थान समाचार