Enter your Email Address to subscribe to our newsletters
पूर्वसिंहभूम्, २५ जुलाईमासः (हि.स.)। ओक्युपेशनल् सेफ्टी एण्ड् हेल्थ् असोसिएशन् ऑफ़् झारखण्ड् (ओशाज् इंडिया) इत्यस्य प्रतिनिधिमण्डलेन पूर्वसिंहभूम् जनपदे सिलिकोसिस् इत्यस्मात् घातकव्याधेः पीडितानां श्रमिकानां मृतानां च आश्रितानां कृते क्षतिपूर्तेः प्रदानं कर्तव्यम् इति विनियोज्य शुक्रवासरे उपायुक्ताय ज्ञापनं समर्पितम्।
एतत् प्रतिनिधिमण्डलं महासचिवः समीत् कुमार कारः नेतृत्त्वेन उपायुक्तालयं प्राप्तम्। ते अवदन् यत् अस्मिन् जनपदे स्थितेषु रैमिंग् मास् नामकेषु उद्योगेषु कार्यरतानां सहस्त्राधिकानां श्रमिकानां सिलिकोसिस् इति रोगात् मृत्युः जाता, किन्तु बहुषु घटनासु अद्यापि क्षतिपूर्तिः न प्रदत्ता।
ज्ञापने स्पष्टं कृतं यत् मुसाबनी, डुमरिया, धालभूमगढ्, गुडाबांदा इत्येषां प्रखण्डानां श्रमिकाः रोगपीडिताः सन्ति, तेषां शीघ्रं चिन्हनं कर्तव्यम्। संघटनस्य कथनानुसारं ओशाज् इंडिया संस्थायाः समीपे सर्वेषां पीडितानां एक्स-रे चित्रीकरणानि च व्यवसायिकइतिहासदत्तांशः च डिजिटल् रूपेण सुरक्षितः अस्ति।
प्रशासनेन यथादेशं यदि किल एमजीएम-चिकित्सालयस्य अधीक्षकाय एते विवरणानि ई-मेल् द्वारा प्रेष्यन्ते तर्हि जाँचप्रक्रिया सरलत्वं वेगं च प्राप्नुयात्।
महासचिवेन समीत् कुमार कारेण उक्तं यत् ओशाज् इंडिया संस्थया चिन्हितेषु १७६ मृतक-श्रमिकेषु केवलं ३७ जनानाम् आश्रितानां प्रति एव क्षतिपूर्तिः दत्ता, शेषाः ७२१ जीवत्पीडिताः अद्यापि मुआव्जनस्य कृते भ्रमन्ति।
वर्षे २०१४ तमे मुसाबनी प्रखण्डे २७ श्रमिकेषु सिलिकोसिस् रोगस्य पुष्टि सरकारीचिकित्सकैः कृता, किन्तु केवलं ५ मृतकानां आश्रितैः क्षतिपूर्तिः प्राप्ता। शेषाणां २२ परिवाराणां प्रति किमपि साहाय्यम् न प्राप्तम्।
एवमेव, वर्षे २०१९ तमे डुमरिया-धालभूमगढ् प्रखण्डयोः ८-८ श्रमिकेषु अपि रोगस्य पुष्टि जाता, किन्तु तेऽपि मुआव्जं न प्राप्तवन्तः।
एषः प्रतिनिधिमण्डले महासचिवः समीत् कुमार कारः, रोशनी हेंब्रम्, सरस्वती मुर्मू, राजश्री पाण्डेय्, सुरेश् राजवार् च अन्ये च सदस्याः सम्मिलिताः आसन्।
---------------
हिन्दुस्थान समाचार