(अपतनीकृतं) प्रधानमंत्री शनिवासरे तमिलनाडौ 4800 कोटिरुप्यकाणां विकास परियोजनानां करिष्यति शिलान्यासम्, उद्घाटनं च
नवदिल्ली, 25 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी स्वदेशं प्रत्यागत्य 26 जुलाई दिनाङ्के तमिळनाडुराज्यस्य तूतीकोरिन्-नगरे 4800 कोटिरूप्यकाणां मूल्ये विभिन्नानां विकासपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यन्ति। प्रधानमन्त्रीकार्यालयेन शुक्रव
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, 25 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी स्वदेशं प्रत्यागत्य 26 जुलाई दिनाङ्के तमिळनाडुराज्यस्य तूतीकोरिन्-नगरे 4800 कोटिरूप्यकाणां मूल्ये विभिन्नानां विकासपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यन्ति। प्रधानमन्त्रीकार्यालयेन शुक्रवारदिने तमिळनाडु-द्विदिनीयदौरे विषये विवरणं प्रकाशितम्।

वक्तव्यम् उक्तम्—प्रधानमन्त्री 27 जुलाई दिनाङ्के तमिळनाडुस्थे तिरुचिरापल्ली-जनपदे गङ्गैकोंडचोलपुरम्-मन्दिरे मध्याह्ने द्वादशवादने आदि-तिरुवथिरी-महोत्सवम् समारभ्य महान् चोलसम्राट् राजेन्द्रचोलप्रथमस्य जयन्त्युत्सवे भागं गृह्णीष्यन्ति। तस्मिन्नवसरे विशेषस्मृतिचिह्नं रूप्यकमुद्रां च विमोचयिष्यन्ति।

प्रधानमन्त्रीकार्यालयस्य अनुसारं—प्रधानमन्त्री 26 जुलाई दिनाङ्के रात्रौ अष्टवादने तूतीकोरिन्-नगरस्य जनसभायाम् उपस्थिताः सन्तः अनेकेषां प्रमुखपरियोजनानां शुभारम्भं करिष्यन्ति। तासु परियोजनासु 450 कोटिरूप्यकाणां व्ययेन निर्मितं नवीनं टर्मिनलभवनम् अपि अस्ति, यत् प्रति वर्षं 20 लक्षयात्रिकान् सम्यक् प्रकारेण वहतुं समर्थं भविष्यति। एतत् टर्मिनलभवनं ऊर्जासंवर्धनं, जलपुनःप्रयोगं, हरितनिर्माणमानकानि च ध्यानगत्यानि कृत्वा रचितम्।

एतेन सह प्रधानमन्त्री द्वौ प्रमुखौ राष्ट्रीयराजमार्गपरियोजनौ राष्ट्राय समर्पयिष्यन्ति। तत्र एन.एच.–36 मार्गस्य सेठियाथोप–चोलपुरम् खण्डस्य चतुर्लेनीकरणम् तथा एन.एच.–138 मार्गस्य तूतीकोरिन्-बन्दरगहमार्गस्य षट्लेनीकरणम् अपि वर्तेते। एतेन योजनाभ्यां क्षेत्रीयसंपर्कस्य संवर्धनं तथा वस्तुसंचालनखर्चस्य न्यूनता भविष्यति।

प्रधानमन्त्री वी.ओ. चिदम्बरनार् पत्तने 285 कोटिरूप्यकाणां व्ययेन निर्मितं नॉर्थ् कार्गो बर्थ–III उद्घास्यन्ति, येन शुष्कथोकवस्तूनां वहनक्षमता वृद्धिं गमिष्यति।

तथा दक्षिणतमिळनाडु-प्रदेशे त्रयाणि प्रमुखाणि रेल्वे-अवसंरचनापरियोजनानि राष्ट्राय समर्पयिष्यन्ति—मदुरै–बोदिनायक्कनूर् रेलमार्गस्य विद्युतीकरणम्, नागरकोईल् टाउन–कन्याकुमारी खण्डस्य द्विलीनीकरणम् च।

प्रधानमन्त्री ऊर्जाक्षेत्रे अपि कुडनकुलम्-परमाणुशक्तिकेन्द्रस्य विद्युत्सञ्चारणार्थं 550 कोटिरूप्यकाणां मूल्ये अन्तर्राज्यीयप्रेषणतन्त्रस्य शिलान्यासं करिष्यन्ति।

--------------

हिन्दुस्थान समाचार / Dheeraj Maithani