Enter your Email Address to subscribe to our newsletters
समस्तीपुरम्, 25 जुलाईमासः (हि.स.)। राजेन्द्रप्रसाद केन्द्रीयकृषिविश्वविद्यालयः, पूसा (समस्तीपुर) इत्यस्य आश्रयेण विकसिता हरिद्राप्रकारः “राजेन्द्र सोनिया” देशे सर्वत्र महतीमागधा दृश्यते। विश्वविद्यालयेन निर्मितस्य अस्मिन् हरिद्रायां स्वास्थ्याय अतीव लाभप्रदस्य कुर्कुमिन-तत्त्वस्य मात्रा 6 प्रतिशततः 8.5 प्रतिशतं यावत् इति ज्ञातम्, येन अन्यजातीयानाम् अपेक्षया अधिकं प्रभावी भवति।
राजेन्द्र सोनिया इत्यस्य तत्त्वानां वैज्ञानिकवर्गीकरणप्रक्रिया कुलपति: डॉ. पी. एस.पाण्डेयस्य निर्देशानुसारं कृता अस्ति, यस्य अन्तर्गतं कुर्कुमिनसहिताः अन्ये महत्त्वपूर्णतत्त्वानि चिह्नितानि आसन् । वर्गीकरणानन्तरं अस्याः हरिद्रायाः गुणवत्तायाः प्रमाणीकरणं कृतम् । तत्सह, एतस्याः विविधतायाः आवश्यकता सर्वकारीय-गैर-सर्वकारी-संस्थासु अपि च कृषकेषु वर्तते ।
विश्वविद्यालयेन उक्तं यत् कुर्कुमिनः एकः शक्तिशाली विषाणु-नाशक-शोथहर, कर्कटरोगनाशक-तत्त्वानि सन्ति, यः अनेकेषां रोगानां निवारणे, चिकित्सायां च सहायकः भवति राजेन्द्रसोनियायाम् अस्य अधिकमात्रायाः कारणात् देशस्य विभिन्नराज्येभ्यः बीजरूपेण अस्य महती आवश्यकता वर्तते । तत्सह बिहारस्य समस्तीपुरसहितविभिन्नजनपदेषु हरिद्रासंवर्धनं भवति । एषा विविधता स्वस्य उत्पन्नय नूतनं क्रान्तिं आनेतुं शक्नोति ।
डॉ. राजेंद्रप्रसाद केंद्रीयकृषिविश्वविद्यालय पूसा, समस्तीपुरस्य वैज्ञानिकः डॉ. ए. के. मिश्रा इत्ययेन उक्तं यत् 2025 तमस्य वर्षस्य खरीफ-ऋतौ पञ्जाब-हरियाणा-उत्तरप्रदेश-मध्यप्रदेश-आन्ध्रप्रदेश-गुजरात-महाराष्ट्र-छत्तीसगढ-राज्य योः सरकारी-गैर-सरकारी-संस्थाभिः विश्वविद्यालयात् 347 क्विण्टल-अधिकं राजेन्द्र-सोनिया-हरिद्रां क्रीतवती अस्ति। एतदतिरिक्तं एताः संस्थाः स्थानीयकृषकाणां कृते अपि उच्चमूल्येन हरिद्रां क्रियन्ते। तस्मिन् एव काले बिहारस्य कृषकाणां कृते 130 शतमानबीजानि प्रदत्तानि येन ते तस्य कृषिं कर्तुं शक्नुवन्ति, वर्धमानस्य आवश्यकतायाः लाभं च लभन्ते।
हिन्दुस्थान समाचार / ANSHU GUPTA