Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 25 जुलाईमासः(हि.स.)।उच्चतम-न्यायालयेन सावरकरस्य विषये राहुलगान्धिना कृतवक्तव्यस्य प्रकरणे लखनऊस्थे परीक्षणन्यायालये प्रचलमाने आपराधिककार्यवहने स्थितिः अग्रेस्थगनादेशपर्यन्तं प्रवर्धिता। न्यायाधीशः दीपाङ्करदत्तः राहुलगान्धेः याचिकायाः संदर्भे चतुर्वार्षिकसप्ताहानन्तरं पुनः सुनिवेशनं करणीयमिति आदिष्टवन्तः।
पूर्वं २५ एप्रिल् दिनाङ्के सर्वोच्चन्यायालयेन उक्तं यत्—वयं स्वातन्त्र्यवीराणां प्रति कोऽपि अशिष्टवचनं वक्तुं न अनुज्ञास्यामः। ते अस्मभ्यं स्वातन्त्र्यं प्राप्तवन्तः, किन्तु वयं तेषां प्रति कथं व्यवहारं कुर्मः? इति।
न्यायाधीशेन दीपाङ्करदत्तेन राहुलगान्धेः प्रति चेतावनी प्रदत्ता यत्—यदि पुनः एतादृशं वक्तव्यं प्रदास्यन्ति, तर्हि वयं स्वतः संज्ञानं गृह्णीयाम च तदनुरूपं विधिक्रमं च कृत्वा दण्डं दास्याम।
एप्रिल्-मासस्य तस्मिन्नेव दिने, सर्वोच्चन्यायालयेन राहुलगान्धेः विरुद्धं लखनऊस्थे न्यायालये प्रचलिते आपराधिकमानहानिप्रकरणे स्थगनादेशः दत्तः आसीत्। तदा न्यायालयेन राहुलगान्धेः प्रति निचलीन्यायालयेन निर्गतं समनम् अपि स्थगितम्।
वास्तवे, राहुलगान्धिना भारतजोड़ोयात्रायाम् सावरकरं प्रति वक्तव्यम् उक्तं—सावरकरः आङ्ग्लानां सेवकः आसीत्, सः तेभ्यः पेंशनं अपि प्राप्नोत् इति।
श्रवणसत्रे न्यायाधीशः दीपाङ्करदत्तः अपृच्छत्—किं वयं महात्मानं गान्धिं अपि अङ्ग्लानां सेवकं वदेम यदि तेन वायसराय् लिखिते पत्रे ‘Your faithfully servant’ इत्युक्तम् आसीत्? इति।
कोर्टे राहुलगान्धेः प्रतिनिधित्वं कुर्वता वरिष्ठविधिवेत्ता अभिषेकमनुसिंघव्येन प्रति अपि न्यायाधीशेन उक्तं—भवतः मुवक्किलस्य मातामही, तदा प्रधानमन्त्री, सावरकरस्य प्रशंसायाम् पत्राणि लिखितवती आसीत्। तस्मात् स्वतंत्रतासेनानिनां प्रति एतादृशः अनुचितव्यवहारः न करणीयः। राहुलगान्धिं प्रति वदतु यत्—ते स्वतंत्रतासेनानिनां विषये अदायित्वपूर्ण वक्तव्यानि न कुर्वन्तु।
---------------
हिन्दुस्थान समाचार