वीरपहाडिया इत्यस्य विषये प्रसारितस्य प्रवादः तारा-सुतरिया प्रतिक्रियाम् अददात्
तारा सुतरिया, वीरपहाडिया च समागमन-वार्तायाः कारणेन किञ्चित्कालं यावत् शीर्षकेषु सन्ति । उभौ गम्भीरतापूर्वकं परस्परं समागमनं कुर्वतः इति प्रवादः सन्ति । अधुना एव उभौ बहुवारं एकत्र दृष्टौ, कदाचित् रात्रिभोजदिने, कदाचित् मुम्बईविमानस्थानके च । कालः मुम्
तारा सुतारिया


तारा सुतरिया, वीरपहाडिया च समागमन-वार्तायाः कारणेन किञ्चित्कालं यावत् शीर्षकेषु सन्ति । उभौ गम्भीरतापूर्वकं परस्परं समागमनं कुर्वतः इति प्रवादः सन्ति । अधुना एव उभौ बहुवारं एकत्र दृष्टौ, कदाचित् रात्रिभोजदिने, कदाचित् मुम्बईविमानस्थानके च । कालः मुम्बई-विमानस्थानके एकत्र दृष्टौ द्वौ अपि अद्यैव निज-कार्यक्रमे परस्परं प्रेम्णः प्रकटतया प्रकटितवन्तौ, येन एताः चर्चाः अधिकं प्रेरिताः |. अधुना तारा सुतारिया एतेषु प्रवादेषु मौनं भङ्गं कृत्वा वीर इत्यनेन सह स्वस्य सम्बन्धस्य विषये स्पष्टं प्रतिक्रियां दत्तवती यत् प्रशंसकानां मध्ये चर्चायाः विषयः अभवत्।

तारा सुतरिया प्रथमवारं वीरपहाडिया इत्यनेन सह स्वसम्बन्धे प्रतिक्रियाम् अददात् । तारा स्मितं कृत्वा अवदत्, सः अतीव प्रियः अस्ति। एताः वार्ताः दृष्ट्वा पठित्वा च साधु भवति। परन्तु यदा सा प्रत्यक्षतया वीर इत्यनेन सह समागमन-प्रवादः सत्यतां पृष्टा तदा तारा तत् न स्वीकृतवती न च अङ्गीकृतवती । सा केवलं अवदत् यत्, क्षम्यतां, अहम् अधुना अस्मिन् विषये टिप्पणीं कर्तुं न शक्नोमि।

तारा सुतारिया, वीरपहाडिया च अद्यैव सामाजिकमाध्यमेषु परस्परं प्रेम्णः प्रदर्शनं कृतवन्तौ। वस्तुतः तारा एपी ढिल्लोन् इत्यनेन सह स्वस्य गीतस्य 'तू ही ऐ चन्न, मेरी रात ऐ तू' इत्यस्य कानिचन सुन्दराणि चित्राणि इन्स्टाग्राम इत्यत्र स्थापितवती। अस्मिन् पत्रप्रेषणे विषये वीरस्य टिप्पणी सर्वेषां ध्यानं आकर्षितवती, सः लिखितवान्, मम, यस्य उत्तरं तारा मेरा इति अवदत् । एतत् प्रियं वार्तालापं प्रशंसकानां मध्ये तेषां सम्बन्धस्य चर्चां अधिकं पुष्टिं कृतवान् ।

हिन्दुस्थान समाचार / ANSHU GUPTA