Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 25 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी लखनऊ महानगरे गुरुवासरे विलम्ब रात्रौ आरक्षकैः त्रयः अपराधिनः गृहीताः। तेषु प्रत्येकं 25,000 रूप्यकाणां पुरस्कारः घोषितः ।
आरक्षककेंद्रप्रभारी अखिलेशकुमारमिश्रः शुक्रवासरे अवदत् यत् गुरुवासरे रात्रौ जीआईसी महाविद्यालयस्य सीमाभित्तिमार्गे वाहनस्य परीक्षा क्रियते। अस्मिन् काले यन्त्रद्विचक्रिकां चालकाः त्रयः जनाः परितः कृत्वा अभियुक्तानां प्रश्नः कृतः। युवानः कमलगञ्ज, फर्रुखाबादनिवासिनः नीरजः, पिण्टुः, प्रकाशचन्द्रः च इति नामानि अवदन् । अन्वेषणकाले तेभ्यः किञ्चित् धनं प्राप्तम् ।
आरक्षकस्थानकस्य प्रभारी अवदत् यत् त्रयः आरोपिणः जनपदे कालं यावत् कोषकर्तन-घटनानि कुर्वन्ति। 19 जुलाई दिनाङ्के अपि त्रयः अपि महानगरे कोषकर्तनघटनाम् अकरोत् । गृहीतानाम् अभियुक्तानां कृते प्रत्येकं 25,000 रूप्यकाणां पुरस्कारः घोषितः अस्ति। पूर्वं जुलाई-मासस्य 23 दिनाङ्के रात्रौ कुलदीपं सङ्घर्षे आरक्षकैः गृहीतम् आसीत् । प्रश्नोत्तरे सः एतेषां त्रयाणां जनानां नामानि प्रकाशितवान्, तदनन्तरं एषः गृहीतः अभवत् । अभियुक्तानां विरुद्धं आरक्षक अधिकानि कार्यवाहीं कुर्वती अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA