कोलकातानगरे रात्रौ वृष्ट्या द्वयोः गृहेषु पतनम् जातम्
कोलकाता, २५ जुलाईमासः (हि.स.)। गतरात्रौ सततं वर्षन्त्या वृष्ट्या कोलकातानगरे बहूनि क्षेत्राणि प्रबाधानि अनुभूतवन्ति। नगरस्य द्वयोः प्राचीनगृहेषु कश्चन भागः पतितः, एकस्य वृक्षस्य अपि पतनं घटितम्। यद्यपि कोऽपि मृतः वा आहतः न जातः, तथापि प्रशासनम् शीघ्
मकान गिरा


कोलकाता, २५ जुलाईमासः (हि.स.)।

गतरात्रौ सततं वर्षन्त्या वृष्ट्या कोलकातानगरे बहूनि क्षेत्राणि प्रबाधानि अनुभूतवन्ति। नगरस्य द्वयोः प्राचीनगृहेषु कश्चन भागः पतितः, एकस्य वृक्षस्य अपि पतनं घटितम्। यद्यपि कोऽपि मृतः वा आहतः न जातः, तथापि प्रशासनम् शीघ्रं प्रतिक्रियाम् दत्तवती च राहतकार्याणि आरब्धवत्यपि च।

शुक्रवासरे प्रातःकाले बऊबाजारप्रदेशे स्थितस्य कस्यचित् जीर्णगृहस्य कश्चन भागः महावृष्ट्याः कारणेन पतितः। मलबः पन्थानुगतायाः कस्यचित् अस्थायिदुकानायाः उपरि पतित्वा तस्यां हानिं कृतवान्। सौभाग्यवशात् कोऽपि जनः तत्र आहतः न जातः।

द्वितीया घटना गिरीशपार्कप्रदेशे दृष्टा, यत्र पूर्वमेव खतराङ्कितं कश्चन जीर्णगृहस्य भागः पतितः। अत्रापि कोऽपि न आहतः।

एतेन सह, फोर्ट् विलियमप्रदेशस्य समीपे स्थिते मैदानप्रदेशे कश्चन महान् वृक्षः मूलेन सहोपट्य पतितः। कोलकातायाः पुलिस् विभागेन त्वरितम् उपायः कृतः, वृक्षः मार्गात् अपास्य यातायातं सामान्यीकृतं च। अतः किमपि वाहनजाम् न जातः।

निरन्तरवृष्टेः कारणात् नगरस्य केचन भागाः जलपूर्णाः जाताः। कोलकातानगरनिगमेन पम्पयन्त्रद्वारा जलस्य निष्क्रमणं सम्पाद्यते। केषुचित् प्रदेशेषु जलस्य निकासः पूर्णतः जातः। प्रशासनस्य सक्रियतया परिस्थित्याः सामान्यीकरणाय यत्नः क्रियते।

वृष्ट्याः कारणात् उत्पन्नाः स्थितयः नगरनिवासिनां मध्ये विशेषतः जीर्णगृहेषु वसतां जनानां मध्ये चिन्तां वर्धयन्ति। प्रशासनम् सम्प्रति सम्पूर्णस्थितेः निग्रहे तत्परं वर्तते।

हिन्दुस्थान समाचार