संसदि संविधानम् आधृत्य केंद्र सर्वकारस्य वक्तव्यं प्रशंसनीयम् - मायावती
लखनऊ, 25 जुलाईमासः (हि.स.)। बहुजनसमाजपक्षस्य राष्ट्रियाध्यक्षा पूर्वमुख्यमन्त्री च मायावती महोदया गुरुवासरे संविधाने विषये संसदायाम् अभिहितं केन्द्रसरकारस्य वक्तव्यं प्रति प्रतिक्रियाम् अवदत्। तया उक्तम्—संविधानं प्रति उत्पन्ने नवीनविवादे केन्द्रसरका
बैठक करती बसपा प्रमुख मायावती


लखनऊ, 25 जुलाईमासः (हि.स.)। बहुजनसमाजपक्षस्य राष्ट्रियाध्यक्षा पूर्वमुख्यमन्त्री च मायावती महोदया गुरुवासरे संविधाने विषये संसदायाम् अभिहितं केन्द्रसरकारस्य वक्तव्यं प्रति प्रतिक्रियाम् अवदत्। तया उक्तम्—संविधानं प्रति उत्पन्ने नवीनविवादे केन्द्रसरकारेण संविधानस्य भावनानुरूपतः स्वस्य स्थितिः स्पष्टतया प्रदर्शिता, एषा अत्युत्तमा बाताऽस्ति। सरकारः कोऽपि अपि चिन्तां विना स्वस्थानपरिग्रहे दृढतया स्थितवती भविष्यति, इति सर्वे आशां कुर्वन्ति।

मायावत्याः महोदया एक्स् (पूर्वं ट्वीटर्) इत्यस्मिन् माध्यमे प्रकाशितं वक्तव्यं—

देशस्य विधिमन्त्रीणां यत् संसदायां कल्युक्तं वक्तव्यं यत्– 'संविधानस्य प्रस्ताविकायाः सेक्युलरिज्म् (धर्मनिरपेक्षता) इत्यादीनि शब्दानि अपाकर्तुं सरकारायाः न नीयतिः अस्ति, न च किमपि विचाराधीनम् अस्ति' इति, तत् उचितं प्रशंसनीयं च वक्तव्यं अस्ति।

विशेषतया बहुजनसमाजपक्षं समावेश्य देशे विदेशे च धर्मनिरपेक्षतायाः पक्षे स्थितानां सर्वेषां जनानां कृते एषा एकः आश्वासदायिनी सूचना एव।

एषः उत्तमः आश्वासः यः बाबासाहेब् डॉ. भीमराव अम्बेडकरस्य रचिते संविधानं प्रति कस्यापि अनुचितपरिवर्तनस्य अथवा छेदनस्य विरोधे पूर्णतया दृढम् अवस्थितः। ते अपि एतादृशेषु अनुचितेषु मागेषु उत्पन्नेषु सन्देहेन पीडिताः आसन्।

यथावत् सर्वे जानन्ति यत्—अस्माकं भारतदेशः हिन्दू, मुस्लिम्, सिख्, ईसाई, बौद्ध, पारसी इत्याद्यनेकधर्मावलम्बिनां लोके सर्वाधिकजनसंख्याकः राष्ट्रः अस्ति। संविधानद्वारा अस्य विविधतायाम् एकता इति विशेषता विश्वे अनुपमं वैभवम् उत्पादयति।

सर्वेषां धर्मावलम्बिनां प्रति समानमान-सम्मानदाने, समतामूलकसामाजिकव्यवस्थायाः स्थापने च बाबासाहेबेन यः चिन्तनक्रमः आसीत्, तस्य पूर्णप्रत्ययः अस्य संविधानस्य प्रत्येकपृष्ठे दृष्टुम् शक्यते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani