महाराष्ट्रस्य जलग्रामे 60 कोटिरुप्यकाणां मूल्येन 39 किलो केटामाइनमाधकम् अधिलब्धम्
मुंबई, 25 जुलाईमासः (हि.स.) महाराष्ट्रराज्यस्य जलग्रामजनपदे चालीसग्रामस्य समीपे कन्नडघाटप्रदेशे गतरात्रौ प्रायः षष्टिकोटिरूप्यकमूल्ययुक्तं एकोनचत्वारिंशत्किलोग्रामपरिमितं केटामाइन नामकं मादकद्रव्यं पुलिसदलैः लब्धम्। एतत् द्रव्यं दिल्लीनगरात् बङ्गलूर
महाराष्ट्रस्य जलग्रामे 60 कोटिरुप्यकाणां मूल्येन 39 किलो केटामाइनमाधकम् अधिलब्धम्


मुंबई, 25 जुलाईमासः (हि.स.)

महाराष्ट्रराज्यस्य जलग्रामजनपदे चालीसग्रामस्य समीपे कन्नडघाटप्रदेशे गतरात्रौ प्रायः षष्टिकोटिरूप्यकमूल्ययुक्तं एकोनचत्वारिंशत्किलोग्रामपरिमितं केटामाइन नामकं मादकद्रव्यं पुलिसदलैः लब्धम्। एतत् द्रव्यं दिल्लीनगरात् बङ्गलूरुनगरं प्रति यानद्वारा गच्छति स्म। पुलिसदलेन तस्मिन् प्रकरणे यानचालकः अपि गृहीतः।

एतस्य घटनायाः सूक्ष्मपरीक्षणं राजमार्गपुलिससैन्येन सह जलग्राम-अपराधशाखा-पुलिसदलेन क्रियमाणम् अस्ति। पुलिसअनुसारं महाराष्ट्रराज्यराजमार्गपुलिसविभागस्य अधिकारी श्रीमान् सचिनसावन्तः दिल्लीतः बङ्गलूरुं प्रति गच्छन्त्या कार्-वाहनस्य विषये गोपनीयसूचनां प्राप्य तत्सूचनायाः आधारपर्यन्तं नेतृत्वेन चालीसग्रामतहसीलप्रदेशे कन्नडघाटपादप्रदेशे DL-1-CBB-7771 इत्यस्य वाहनस्य संदेहवशात् रोधनं कृत्वा परीक्षणं कृतम्।

तस्मिन् परीक्षणकाले तस्मिन् याने एकोनचत्वारिंशत्किलोग्रामपरिमाणम् ‘केटामाइन’ इत्यस्य मादकद्रव्यस्य प्राप्तिः अभवत्, यत् पदार्थनिर्माणे मादकवस्तूनां उपयोगाय प्रयुज्यते। पुलिसदलेन तत् द्रव्यं जप्तं कृत्वा चालकः अपि गृहीतः।

चालकेन प्रारम्भिकपृच्छायाम् उक्तं यत् तद्वाहनं दिल्लीतः इन्दौरं गत्वा धुलेनगरं, ततः छत्रपतिसंभाजीनगरं गत्वा बङ्गलूरुं प्रति यानं कुर्वन् आसीत्। पुलिसदलेन अस्य तस्करकाण्डस्य गम्भीरतया अन्वेषणं कृत्वा अन्येषां तस्कराणां विषये अपि सूचना सम्पाद्यते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani