Enter your Email Address to subscribe to our newsletters
गांधीनगरनगरम्, 26 जुलाईमासः (हि स) मुख्यमन्त्री भूपेन्द्र पटेलः गतरात्रौ दक्षिणक्षेत्रस्य कङ्करियासरोवर-सम्मुख-संकुलम् इत्यत्र सार्वजनिक-निजी-सहभागित्वस्य (पीपीपी) आधारेण 22 कोटिरूप्यकाणां व्ययेन अहमदाबाद-नगरनिगमद्वारा पुनर्विकसितस्य बालवाटिका इत्यस्य उद्घाटनम् अकरोत्।
अहमदाबाद-नगरनिगमस्य प्राणि-उद्यान-विभागस्य अन्तर्गतस्य बालवाटिका इत्यस्य उद्घाटनम् 1956 तमे वर्षे अभवत्। बाल-वाटिकायां वर्तमानकालानुगुणं बालानां शारीरिकं बौद्धिकं च विकासं निश्चेतुं विविधाः क्रियाः परिकल्पिताः सन्ति। बालवाटिका इत्यस्य पुनर्विकासः, आधुनिकीकरणं, पी.पी.पी. आधारेण उन्नतीकरणं च कृतम् अस्ति।
बाल-वाटिकायां विविधाः क्रियाः एतादृशे परिकल्पिताः सन्ति येन वर्तमानकालानुगुणं बालानां शारीरिकं बौद्धिकं च विकासः सुनिश्चितः भवेत्। अस्य कृते बालवाटिका इत्यस्य पुनर्विकासः, आधुनिकीकरणं, उन्नयनं च पी.पी.पी. आधारेण कृतम् अस्ति। बालवाटिका इत्यस्य पुनर्विकासस्य, आधुनिकीकरणस्य, उन्नतिकरणस्य च अनन्तरं अत्र आगच्छतां बालकानां मातापितृणां च मनोरञ्जनार्थं आनन्दार्थं च विविधाः क्रियाः उपलभ्यन्ते।
अस्मिन् बालवाटिका-प्रवेश-पत्रेण सह कानिचन क्रियाकलापानि अपि निःशुल्कानि रक्षितानि सन्ति, यथा नाणकगृहं, काचगृहं (ए.सी.) पादुकगृहं, भूदृश्य-उद्यानम्, स्वकरगृहीतचित्रम्-क्षेत्रम्, ग्वोल-स्थानकं च।
अस्मिन् अवसरे उपायुक्तः रामवीरः, एस.डी.एम. सङ्ग्रूर यशपाल शर्मा, सहायक-आयुक्तः (यू.टी.) देवदर्शदीपसिंहः, ई.ओ. रमेशकुमारः, सर्वे स्थानीयाः काङ्ग्रेस-नेतारः, अन्ये महानुभावाः च अस्मिन् अवसरे उपस्थिताः आसन्।
हिन्दुस्थान समाचार / ANSHU GUPTA