मुख्यमन्त्री अहमदाबाद-नगरे पुनर्विकसितस्य बालवाटिका इत्यस्य उद्घाटनम् अकरोत्
गांधीनगरनगरम्, 26 जुलाईमासः (हि स) मुख्यमन्त्री भूपेन्द्र पटेलः गतरात्रौ दक्षिणक्षेत्रस्य कङ्करियासरोवर-सम्मुख-संकुलम् इत्यत्र सार्वजनिक-निजी-सहभागित्वस्य (पीपीपी) आधारेण 22 कोटिरूप्यकाणां व्ययेन अहमदाबाद-नगरनिगमद्वारा पुनर्विकसितस्य बालवाटिका इत्यस्
अहमदाबाद में पुनर्विकसित बाल वाटिका


अहमदाबाद में पुनर्विकसित बाल वाटिका


अहमदाबाद में पुनर्विकसित बाल वाटिका


अहमदाबाद में पुनर्विकसित बाल वाटिका


गांधीनगरनगरम्, 26 जुलाईमासः (हि स) मुख्यमन्त्री भूपेन्द्र पटेलः गतरात्रौ दक्षिणक्षेत्रस्य कङ्करियासरोवर-सम्मुख-संकुलम् इत्यत्र सार्वजनिक-निजी-सहभागित्वस्य (पीपीपी) आधारेण 22 कोटिरूप्यकाणां व्ययेन अहमदाबाद-नगरनिगमद्वारा पुनर्विकसितस्य बालवाटिका इत्यस्य उद्घाटनम् अकरोत्।

अहमदाबाद-नगरनिगमस्य प्राणि-उद्यान-विभागस्य अन्तर्गतस्य बालवाटिका इत्यस्य उद्घाटनम् 1956 तमे वर्षे अभवत्। बाल-वाटिकायां वर्तमानकालानुगुणं बालानां शारीरिकं बौद्धिकं च विकासं निश्चेतुं विविधाः क्रियाः परिकल्पिताः सन्ति। बालवाटिका इत्यस्य पुनर्विकासः, आधुनिकीकरणं, पी.पी.पी. आधारेण उन्नतीकरणं च कृतम् अस्ति।

बाल-वाटिकायां विविधाः क्रियाः एतादृशे परिकल्पिताः सन्ति येन वर्तमानकालानुगुणं बालानां शारीरिकं बौद्धिकं च विकासः सुनिश्चितः भवेत्। अस्य कृते बालवाटिका इत्यस्य पुनर्विकासः, आधुनिकीकरणं, उन्नयनं च पी.पी.पी. आधारेण कृतम् अस्ति। बालवाटिका इत्यस्य पुनर्विकासस्य, आधुनिकीकरणस्य, उन्नतिकरणस्य च अनन्तरं अत्र आगच्छतां बालकानां मातापितृणां च मनोरञ्जनार्थं आनन्दार्थं च विविधाः क्रियाः उपलभ्यन्ते।

अस्मिन् बालवाटिका-प्रवेश-पत्रेण सह कानिचन क्रियाकलापानि अपि निःशुल्कानि रक्षितानि सन्ति, यथा नाणकगृहं, काचगृहं (ए.सी.) पादुकगृहं, भूदृश्य-उद्यानम्, स्वकरगृहीतचित्रम्-क्षेत्रम्, ग्वोल-स्थानकं च।

अस्मिन् अवसरे उपायुक्तः रामवीरः, एस.डी.एम. सङ्ग्रूर यशपाल शर्मा, सहायक-आयुक्तः (यू.टी.) देवदर्शदीपसिंहः, ई.ओ. रमेशकुमारः, सर्वे स्थानीयाः काङ्ग्रेस-नेतारः, अन्ये महानुभावाः च अस्मिन् अवसरे उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA