Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 26 जुलाईमासः (हि.स.)। सरकारीस्वास्थ्यसेवासंस्थासु पारदर्शितायाः, रोगिणां च अन्तरक्रियायाः उन्नयनस्य उद्देश्यं कृत्वा जम्मू-कश्मीर-स्वास्थ्य-चिकित्सा-शिक्षा-विभागेन एकं परिपत्रं प्रकाशिकृतं यत् सर्वेषां वैद्यानां, पैरामेडिकल-कर्मचारिणां च कृते कर्तव्यकाले श्वेत-एप्रोन्-नामपत्राणि च धारयितुम् अनिवार्यं कृतम् अस्ति।
सर्वकारस्य सचिवेन डॉ. सैयद आबिद रशीदशाहेन (IAS) प्रवर्तितः निर्देशः अस्य अवलोकनस्य अनन्तरम् अभवत् यत् बहवः स्वास्थ्यसेवाव्यावसायिकाः निर्धारितवेषसंहितायाम् अनुसरणं न कुर्वन्ति, येन रोगिणां चिकित्साकर्मचारिणां पहिचाने कष्टं भवति। निर्देशे उक्तं यत् राष्ट्रियस्वास्थ्यमिशनस्य (एनएचएम) आयुषस्य च अन्तर्गतं कार्यं कुर्वतां सर्वेषां वैद्यानाम्, पैरामेडिकलकर्मचारिणां च कृते समुचितं श्वेत एप्रोन् धारयितुं, तेषां पूर्णनाम, पदनाम च सह स्पष्टतया पठनीयानि नामपट्टिकाः भवितुं अनिवार्यम् अस्ति। संस्थाप्रमुखाः, चिकित्सा अधीक्षकाः, मुख्यचिकित्साधिकारिणः च सम्पूर्णे केन्द्रक्षेत्रे अस्य आदेशस्य सख्यं अनुपालनं सुनिश्चित्य निर्देशिताः सन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA