लब्धो जयपुरविमानपत्तनकं मुख्यमंत्रिकार्यालयं च विस्फोटेन नाशयितुं विहितभर्त्सनापूर्णम् ई—मेलसंदेशः
जयपुरम्, 26 जुलाईमासः (हि.स.)। राजधानी जयपुरनगर्यां तदा महान् कोलाहलः अभवत्, यदा विमानपत्तन-प्रशासनं राजस्थानमुख्यमंत्रिणः कार्यालयं च एका धमक्युक्ता ई-मेल् प्राप्तवन्तौ। तस्मिन् ई-मेले जयपुर-विमानपत्तनं मुख्यमंत्रीकार्यालयं च विस्फोटकद्रव्यैः उडयितु
जयपुर एयरपोर्ट और मुख्यमंत्री कार्यालय को मिला बम से उडाने से भरा ई—मेल


जयपुरम्, 26 जुलाईमासः (हि.स.)। राजधानी जयपुरनगर्यां तदा महान् कोलाहलः अभवत्, यदा विमानपत्तन-प्रशासनं राजस्थानमुख्यमंत्रिणः कार्यालयं च एका धमक्युक्ता ई-मेल् प्राप्तवन्तौ। तस्मिन् ई-मेले जयपुर-विमानपत्तनं मुख्यमंत्रीकार्यालयं च विस्फोटकद्रव्यैः उडयितुं इत्युक्तं आसीत्।

एतस्मिन् पश्चात् पुलिसप्रशासनः तत्क्षणमेव सचेष्टः अभवत्। तत्कालं मुख्यमंत्रीकार्यालये विमानपत्तने च गहनं परीक्षणकार्यं आरब्धम्। द्वौ अपि अधिककाले पर्यन्तं सञ्चालिते निरीक्षणकार्ये किमपि संदिग्धं वस्तु न प्राप्तम्। तदनन्तरं जाँचायाः दलं लघुं श्वासं निःश्वस्य विश्रामं प्राप्तम्।

अतिरिक्तपुलिस-उपायुक्तः जयपुर-दक्षिणं ललितशर्मा इत्यनेन उक्तं यत् नियन्त्रणकेन्द्रात् सूचना प्राप्तेः अनन्तरं अशोकनगर-थानायाः पुलिसदलम्, आतंकविरोधी-दलः (ATS), SDRF-दलः, श्वानदलः च, विस्फोटकनिरोधीदलः च सचिवालयं प्राप्तवन्तः। तत्र मुख्यमंत्रीकार्यालयस्य सर्वेषु भागेषु परीक्षणम् अतीव सूक्ष्मतया कृतम्।

एतेषां निरीक्षणेषु कश्चन संदिग्धवस्तु न दृष्टः। अधुनातनं पुलिसप्रशासनम् आतंकविरोधीदलं च धमक्युक्तं ई-मेल् प्रेषकस्य अन्वेषणाय व्यग्रं स्तः। पुलिसेः गुप्तचरसंस्थायः च अन्वेषणं निरन्तरं प्रवृत्तम् अस्ति।

मुख्यमंत्रीकार्यालयं प्रति बमेन धमक्याः प्राप्तेः अनन्तरं सचिवालये अपि गहनं परीक्षणं प्रचलितम्। प्रवेशकर्तृणां गहनं परीक्षणं सुरक्षाप्रहरिभिः क्रियमाणम् आसीत्। तेषां पृष्ठपेटिकायाः वस्त्राणां च परीक्षणं कृत्वा एव प्रवेशः दत्तः।

शनिवासरे अवकाशदिनं सति सचिवालये सामान्यदिनेभ्यः न्यूनः अधिकारीकर्मचारिणां आगमनम् आसीत्। केवलं कियतः अधिकारीणः एव मुख्यमंत्रीकार्यालयं प्राप्तवन्तः। परं बमधमक्याः कारणेन ते अपि कार्यालयात् बहिर्नीताः। केवलं विस्फोटकनिरोधीदलः च गुप्तचरदलः एव तत्र स्थितवन्तः।

CISF द्वारा विमानपत्तने सघनं परीक्षणम्

ई-मेल् प्राप्तेः अनन्तरं केन्द्रीयऔद्योगिकसुरक्षाबल (CISF) विमानपत्तने सुरक्षा-विस्तारणं कृतवन्तः। परीक्षणे अन्तर्गतं विमानपत्तन-भवनम्, एप्रन-क्षेत्रम्, वाहनपार्किङ् स्थानं, अन्यं च सर्वं महत्वपूर्णं क्षेत्रं सविशेषतया परीक्षणं कृतम्। यद्यपि किमपि विस्फोटकं न प्राप्तम्।

यात्रिकाणां गमनागमनं सामान्यतया प्रवृत्तम् आसीत्, परन्तु अतिरिक्तसुरक्षा, परीक्षणं च पुलिस-CISFद्वारा क्रियमाणम् आसीत्। विमानपत्तनप्रशासने यात्रिकेभ्यः शान्तिं स्थापयितुं सहयोगं च याचितवतः।

ई-मेल विषये विवरणम्।

तस्मिन् मेल्-संदेशे उक्तं यत् — “जयपुर-विमानपत्तने चत्वारः विस्फोटकयन्त्राणि स्थापिता:। टर्मिनल-१, टर्मिनल-२ इत्यत्र चत्वारः नाइट्रिक्-इम्प्रोवाइज़्ड् ईडी प्लान्टः स्थिताः। प्रातः ११ वादनकाले तानि सक्रियाणी भविष्यन्ति।

तमिलनाडुराज्यस्य सरकारं प्रति अपि आरोपाः आरोपिताः। ई-मेले लिखितम् — “MK स्टालिनस्य अमेरिका-यात्रायां एका IPS अधिकारीः हनीट्रैप्कृतः, पत्रकाराणां च प्रलोभनं कृतम्। अनाथालयात् कन्यकानां यौनशोषणम् अपि क्रियते।” एकद्विकालस्य अन्तरालेन मुख्यमंत्रीकार्यालयं विमानपत्तनं च विस्फोटैः विनाशनीयम् इत्यपि उक्तम्।

एतादृशीभर्त्सना पूर्वं अपि विद्यालये, मेट्रो-स्थानके, न्यायालये, सवाईमानसिंह-क्रीडाङ्गणे च प्राप्ताः।

---------------

हिन्दुस्थान समाचार