चम्पावतस्य त्रिस्तरीयपञ्चायतनिर्वाचनस्य द्वितीयचरणस्य कृते मतदानदलाः प्रस्थानम् कुर्वन्ति
चंपावतम्, 26 जुलाईमासः (हि.स.)। त्रिस्तरीयपंचायतसामान्यनिर्वाचनस्य द्वितीयचरणस्य सज्जतायाः भागरूपेण शनिवासरे चम्पावजनपदस्य मतदानकेन्द्रेषु मतदानदलानि प्रेषितानि। एते दलाः चम्पावत-बराकोट-विकासखण्डयोः विभिन्नेषु दूरस्थेषु मतदानकेन्द्रेषु मतदानं कर्तुं
मतदान केंद्रों को रवाना होती पोलिंग पार्टियां


मतदान केंद्रों को रवाना होती पोलिंग पार्टियां


चंपावतम्, 26 जुलाईमासः (हि.स.)। त्रिस्तरीयपंचायतसामान्यनिर्वाचनस्य द्वितीयचरणस्य सज्जतायाः भागरूपेण शनिवासरे चम्पावजनपदस्य मतदानकेन्द्रेषु मतदानदलानि प्रेषितानि। एते दलाः चम्पावत-बराकोट-विकासखण्डयोः विभिन्नेषु दूरस्थेषु मतदानकेन्द्रेषु मतदानं कर्तुं गमिष्यन्ति। जिलादण्डाधिकारी तथा जिलानिर्वाचन अधिकारी मनीषकुमारः प्रस्थानपूर्वं सर्वेषां निर्वाचनकर्मचारिणां निर्देशं दत्तवान् यत् ते मतदानप्रक्रियाम् निष्पक्षतया, शान्तिपूर्णतया, समये च सम्पन्नं कुर्वन्तु, येन मतदाताः निर्भीकतया स्वस्य मताधिकारस्य प्रयोगं कर्तुं शक्नुवन्ति।

चम्पावतविकासखण्डात् ११ मतदानदलानि, बाराकोटतः २ च प्रेषितानि। एतेषां मतदानदलानां गन्तव्यक्षेत्रं खिरद्वारी, गङ्गसीर, लोहरजुला, बुदम, दण्डक्कनै, हेलागोठ, सेलागाड, सौरै, बकोडा, फुर्कियाझाला तथा चम्पावतस्य काठोल इत्यादयः दूरस्थग्रामाः तथा च बाराकोटस्य सील-नेत्रा सलान् इत्यादयः आसन् । मतदानकर्मचारिणः स्वस्व प्रेषणसंग्रहकेन्द्रेभ्यः मतपेटिकाः सर्वाणि आवश्यकानि निर्वाचनसामग्रीणि च प्राप्य सुरक्षिततया स्वगन्तव्यस्थानं प्रति प्रस्थितवन्तः।

हिन्दुस्थान समाचार / ANSHU GUPTA