Enter your Email Address to subscribe to our newsletters
चंपावतम्, 26 जुलाईमासः (हि.स.)। त्रिस्तरीयपंचायतसामान्यनिर्वाचनस्य द्वितीयचरणस्य सज्जतायाः भागरूपेण शनिवासरे चम्पावजनपदस्य मतदानकेन्द्रेषु मतदानदलानि प्रेषितानि। एते दलाः चम्पावत-बराकोट-विकासखण्डयोः विभिन्नेषु दूरस्थेषु मतदानकेन्द्रेषु मतदानं कर्तुं गमिष्यन्ति। जिलादण्डाधिकारी तथा जिलानिर्वाचन अधिकारी मनीषकुमारः प्रस्थानपूर्वं सर्वेषां निर्वाचनकर्मचारिणां निर्देशं दत्तवान् यत् ते मतदानप्रक्रियाम् निष्पक्षतया, शान्तिपूर्णतया, समये च सम्पन्नं कुर्वन्तु, येन मतदाताः निर्भीकतया स्वस्य मताधिकारस्य प्रयोगं कर्तुं शक्नुवन्ति।
चम्पावतविकासखण्डात् ११ मतदानदलानि, बाराकोटतः २ च प्रेषितानि। एतेषां मतदानदलानां गन्तव्यक्षेत्रं खिरद्वारी, गङ्गसीर, लोहरजुला, बुदम, दण्डक्कनै, हेलागोठ, सेलागाड, सौरै, बकोडा, फुर्कियाझाला तथा चम्पावतस्य काठोल इत्यादयः दूरस्थग्रामाः तथा च बाराकोटस्य सील-नेत्रा सलान् इत्यादयः आसन् । मतदानकर्मचारिणः स्वस्व प्रेषणसंग्रहकेन्द्रेभ्यः मतपेटिकाः सर्वाणि आवश्यकानि निर्वाचनसामग्रीणि च प्राप्य सुरक्षिततया स्वगन्तव्यस्थानं प्रति प्रस्थितवन्तः।
हिन्दुस्थान समाचार / ANSHU GUPTA