Enter your Email Address to subscribe to our newsletters
पर्यटनक्षेत्रे निवेशः, अंकीयमाध्यमम्-आरक्षणं, ग्राम-गृहवासस्थानानि च नूतनं उड्डयनं प्राप्स्यन्ति।
भोपालनगरम्, 26 जुलाईमासः (हि स) मुख्यमन्त्री डा. मोहन यादवः 26 जुलाई दिनाङ्के शनिवासरे मध्यप्रदेशस्य रीवा-नगरे द्विवार्षिकस्य क्षेत्रीयपर्यटन-सम्मेलनस्य उद्घाटनं करिष्यति। मध्यप्रदेश-पर्यटन-बोर्ड-द्वारा आयोजिते अस्य कार्यक्रमस्य उद्देश्यं विन्ध्य-प्रदेशसहितं राज्ये नूतन-पर्यटन-अवसरान् चिन्वन्तु, निजी-निवेशं प्रोत्साहयतु, स्थानीय-समुदायान् पर्यटनेन सह योजयतु च।
रीवा-नगरस्य कृष्णराजकपूर-प्रेक्षागृहे भविष्यति अस्मिन् सम्मेलने उपमुख्यमन्त्रिणः राजेन्द्र-शुक्लः, पर्यटनमन्त्रिणः धर्मेन्द्रसिंह-लोधी च उपस्थिताः भविष्यन्ति। अस्मिन् कार्यक्रमे 'पञ्चायत्' जालपृष्ठम्-श्रृङ्खलायाः अभिनेता मुकेश तिवारी, संविका सिंह च विशेषरूपेण उपस्थिताः भविष्यन्ति।
कार्यक्रमस्य पर्यटनस्य प्रचारस्य च व्यवस्थायाः परिपालनं कुर्वतः अनुराग उय्के वर्यः अवदत् यत् एतत् सम्मेलनम् न केवलं राज्यस्य पर्यटनक्षमतां वैश्विक-मञ्चे आनयन्, अपितु स्थानीय-युवान्, शिल्पिनः, उद्यमिनः च प्रत्यक्षतया लाभाय उपक्रमः अस्ति इति। धार, मन्दसौर, रायसेन, विदिशा, जबलपूर, अलीराजपुर इत्येतेषु स्थलेषु राज्ये पर्यटनस्य मूलसौकर्यं सुदृढं कर्तुं निवेशकेभ्यः आहत्य सप्त परियोजनाः पुरस्कृताः भविष्यन्ति। एतेषु परियोजनासु उपाहारगृहाणि, पर्यटनगृहाणि, पर्यावरणपर्यटनं, स्वास्थ्यकेन्द्राणि च स्थाप्यन्ते।
जालमार्गेण आरक्षणम् इत्यस्मिन् नूतनः अध्यायः आरभत।
इदानीं ऐ.आर.सी.टी.सी. पोर्टल्जालद्वारम् द्वारा पी एम श्री वायु सेवा इत्यस्य आरक्षणम् अपि सम्भवः भविष्यति। एतेन भोपाल, इन्दौर, रीवा, सतना, सिङ्ग्रौली इत्यादीनां नगरानां मध्ये विमान-सम्पर्कः सुलभतरं भविष्यति। तस्मिन् एव समये, राज्यस्य 61 पर्यटनग्रामेषु कार्यं कुर्वन्तः ग्रामगृहाणि अधुना मम यात्रा आयोजय यात्रा इत्यादिभिः मञ्चैः सह सम्बद्धाः भविष्यन्ति। इयं व्यवस्था डी. जे. यू. बी.ओ. प्रबन्धव्यवस्थया शक्तिप्राप्यते, येन ग्रामीण-उद्यमिनः वैश्विकपर्यटनविपण्यां प्रवेष्टुं समर्थाः भविष्यन्ति।
एतदतिरिच्य, अद्यात् आरभ्य मध्यप्रदेशस्य अस्मिन् द्विवार्षिक-आर्थिक-विस्तारे रेखाकूटानुभवात्मकम् (बार्कोड्-एक्स्पीरियन्शियल्) तथा क्युकी-डिजिटल इत्यादिभिः प्रमुखैः डिजिटल-अभिकरणैः सह एम.ओ.यू. इत्येतेषु हस्ताक्षराणि करिष्यन्ते, येन मध्यप्रदेशः नव-पीढ्याः पर्यटकानां मध्ये दृढतया संस्थानचिह्नम् (ब्रांड) कर्तुं शक्नोति।
अन्ये महत्त्वपूर्णाः उपक्रमाः सन्ति।
चित्रकूट-घाट इत्यत्र आध्यात्मिकानुभवः इति परियोजनायाः आभासी-आधारशिला स्थापिता भविष्यति। मध्यप्रदेशस्य शहडोल-जनपदस्य कृते खाद्य-शिल्प-संस्थानस्य (एफसीऐ) उद्घाटनम् (व्ययः रू. 15.62 कोटिरूप्यकाणि) इति घोषितम्। स्थानीय-हस्तशिल्पानां प्रचारार्थं मण्डला, डिण्डोरी, सीधी, सिवनी इत्येतेषु नगरेषु नूतनानि केन्द्राणि स्थाप्यन्ते।
---------
हिन्दुस्थान समाचार / ANSHU GUPTA