Enter your Email Address to subscribe to our newsletters
रांची, 26 जुलाईमासः (हि.स.)।श्रवणनक्षत्रम् तथा सर्वार्थसिद्धियोगः, रक्षाबंधनम् 9 आगस्तदिनांके आदिनं रक्षाबंधनं भगिन्यः करिष्यन्ति ।
अस्मिन् वर्षे रक्षाबन्धनदिने अतीव शुभः दुर्लभः च योगसंयोगः निर्मातुं गच्छति। श्रावणमासस्य पूर्णिमा, रक्षाबन्धनं च एकस्मिन् एव दिने आचर्यते। परन्तु, अस्मिन् समये उपवासस्य पूर्णिमा ८ अगस्तदिनाङ्के अस्ति तथा च स्नन्दनस्य पूर्णिमा ९ अगस्तदिनाङ्के शनिवासरे आचर्यते। 'उदयतीति' इत्यस्य कारणात् ९ अगस्तदिनाङ्के रक्षाबन्धनपर्वः आचर्यते, भगिन्यः सर्वं दिवसं राखी बद्धुं शक्नुयुः। आचार्यमनोजपाण्डेय इत्यनेन उक्तं यत् ९ अगस्तदिनाङ्के रक्षाबन्धने गुरुशुक्रयोः संयोगः भवति।तथा च सावनमासः शनिवासरे समाप्तः भविष्यति, यस्मिन् चन्द्रः शनिस्य कुंभराशिं उपविशति तथा च सावनपूर्णिमा अर्थात् रक्षाबन्धनः अपि शनिवासरे भवति। अनेन शनिदेवस्य अपि च शिवाजी इत्यस्य विशेषाशीर्वादः प्राप्स्यति।
सः अवदत् यत् सावनपूर्णिमा अन्तिमशनिवासरत्वात् विशेषतया शुभं भविष्यति। ९ अगस्त दिनाङ्के सूर्योदयानन्तरं सर्वं दिवसं राखीपर्वः आचर्यते।अस्मिन् रक्षाबन्धने योगानां महती संयोगः भविष्यति इति आचार्यः अवदत्।
९ अगस्त दिनाङ्के श्रावण नक्षत्रस्य कारणात् सर्वार्थ सिद्धियोगस्य निर्माणं भवति, यत् अतीव शुभम् अस्ति। यदि श्रावण नक्षत्रं शनिवासरे भवति तर्हि शुभं मन्यते। श्रवणनक्षत्रसहितम् आयुष्मानयोगः, सौभाग्ययोगः, सर्वार्थसिद्धियोगः एवं जयदयोगस्य च शुभसंयोजने रक्षाबंधनम् आचरिष्यते।
व्रतस्य पूर्णिमा 8 अगस्तदिनाङ्के, स्नन्दनस्य पूर्णिमा 9 अगस्तदिनाङ्के अस्ति
आचार्यः अवदत् यत् रक्षाबन्धनदिने भगिन्यः स्वभ्रातृणां प्रति परस्परं प्रेम्णः प्रदर्शनं करिष्यन्ति। अस्मिन् दिने भगिन्यः भ्रातुः दीर्घायुः, आरोग्यम्, सफलतां च कामया भ्रातृणां कटिबन्धे रक्षासूत्रं बध्नन्ति । तदनन्तरं भ्राता भगिन्याः आजीवनं रक्षणं कर्तुं प्रतिज्ञां करोति, भगिन्यै अपि उपहारं ददाति । भगिन्यः ९ अगस्त दिनाङ्के सूर्योदयस्य अनन्तरं सम्पूर्णं दिवसं राखी बद्धुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA