टीएमसीपी संस्थापनदिने कलकत्ताविश्वविद्यालये परीक्षा, तिथिं प्रति सङ्घटनस्य आपत्तिः
कलकत्ता, जुलाईमासः 26 (हि.स.)। कलकत्ताविश्वविद्यालये 28 अगस्ते द्वितीयाह्ने द्वितीयप्रहरात् स्नातकोत्तरपरीक्षा घोषिताऽस्ति। किन्तु तस्मिन्नेव दिने तृणमूलछात्रपरिषदः संस्थापनदिनोत्सवः अपि भवति। अस्मात् कारणात् परीक्षा-तिथिं प्रति टीएमसीपी-सङ्घटनम् आपत
टीएमसीपी संस्थापनदिने कलकत्ताविश्वविद्यालये परीक्षा, तिथिं प्रति सङ्घटनस्य आपत्तिः


कलकत्ता, जुलाईमासः 26 (हि.स.)। कलकत्ताविश्वविद्यालये 28 अगस्ते द्वितीयाह्ने द्वितीयप्रहरात् स्नातकोत्तरपरीक्षा घोषिताऽस्ति। किन्तु तस्मिन्नेव दिने तृणमूलछात्रपरिषदः संस्थापनदिनोत्सवः अपि भवति। अस्मात् कारणात् परीक्षा-तिथिं प्रति टीएमसीपी-सङ्घटनम् आपत्तिं प्रकट्य विश्वविद्यालयप्रशासनम् उपरि तीक्ष्णं प्रहारं कृतवान्। सङ्घटनस्य आरोपः अस्ति यत् एषः “देहली-देशस्य संकेततः कृतः राजनैतिकः षड्यन्त्रः” इति।

टीएमसीपी-प्रदेशाध्यक्षः परीक्षां प्रति विश्वविद्यालयप्रशासनस्य निन्दां कृत्वा एतत् “अपूर्वा राजनैतिक कपटं” इति निरूपितवान्। तेन आरोपितम् यत् छात्राणां लोकतान्त्रिकाधिकाराः बाध्यन्ते इति।

एतस्मिन् विवादे कलकत्ताविश्वविद्यालयस्य कार्यवाहक-उपकुलपतिः डॉ. शान्ता दत्ता दे प्रतिक्रियां दत्त्वा उक्तवती – “परीक्षां दातुं छात्राणां कर्तव्यं अस्ति, एषः न कस्यचित् लोकतान्त्रिकाधिकाराणां अवरोधः। यदि वयं विशेषस्य कस्यचित् सङ्घटनस्य कार्यक्रमं दृष्ट्वा परीक्षा-तिथिं निर्धारयेम, तर्हि सर्वेषां राजनैतिकपक्षाणां अनुगुणेन परीक्षा आयोजनीया। एषः तु स्वयमेव अलोकतान्त्रिकः भविष्यति।”

उपकुलपतेः अस्य वक्तव्यस्य फलस्वरूपं स्पष्टं यत् विश्वविद्यालयः परीक्षा-कार्यक्रमं प्रति पश्चाद्गमनाय न मन्यते, यदा टीएमसीपी एतत् राजनैतिकषड्यन्त्रमिति मन्यमानः विरोधं तीव्रं करोति। आगामिदिवसेषु अयं संघर्षः अधिकं वर्धितुं शक्नोति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA