Enter your Email Address to subscribe to our newsletters
कलकत्ता, जुलाईमासः 26 (हि.स.)। कलकत्ताविश्वविद्यालये 28 अगस्ते द्वितीयाह्ने द्वितीयप्रहरात् स्नातकोत्तरपरीक्षा घोषिताऽस्ति। किन्तु तस्मिन्नेव दिने तृणमूलछात्रपरिषदः संस्थापनदिनोत्सवः अपि भवति। अस्मात् कारणात् परीक्षा-तिथिं प्रति टीएमसीपी-सङ्घटनम् आपत्तिं प्रकट्य विश्वविद्यालयप्रशासनम् उपरि तीक्ष्णं प्रहारं कृतवान्। सङ्घटनस्य आरोपः अस्ति यत् एषः “देहली-देशस्य संकेततः कृतः राजनैतिकः षड्यन्त्रः” इति।
टीएमसीपी-प्रदेशाध्यक्षः परीक्षां प्रति विश्वविद्यालयप्रशासनस्य निन्दां कृत्वा एतत् “अपूर्वा राजनैतिक कपटं” इति निरूपितवान्। तेन आरोपितम् यत् छात्राणां लोकतान्त्रिकाधिकाराः बाध्यन्ते इति।
एतस्मिन् विवादे कलकत्ताविश्वविद्यालयस्य कार्यवाहक-उपकुलपतिः डॉ. शान्ता दत्ता दे प्रतिक्रियां दत्त्वा उक्तवती – “परीक्षां दातुं छात्राणां कर्तव्यं अस्ति, एषः न कस्यचित् लोकतान्त्रिकाधिकाराणां अवरोधः। यदि वयं विशेषस्य कस्यचित् सङ्घटनस्य कार्यक्रमं दृष्ट्वा परीक्षा-तिथिं निर्धारयेम, तर्हि सर्वेषां राजनैतिकपक्षाणां अनुगुणेन परीक्षा आयोजनीया। एषः तु स्वयमेव अलोकतान्त्रिकः भविष्यति।”
उपकुलपतेः अस्य वक्तव्यस्य फलस्वरूपं स्पष्टं यत् विश्वविद्यालयः परीक्षा-कार्यक्रमं प्रति पश्चाद्गमनाय न मन्यते, यदा टीएमसीपी एतत् राजनैतिकषड्यन्त्रमिति मन्यमानः विरोधं तीव्रं करोति। आगामिदिवसेषु अयं संघर्षः अधिकं वर्धितुं शक्नोति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA