प्राचीनमन्दिराणां शिवमन्दिराणां च पवित्रभूमिः विन्ध्यः शिवस्य आध्यात्मिकशक्तेः केन्द्रम्
रीवा, 26 जुलाईमासः (हि.स.)। सनातनपरम्परायां प्रथमानि मन्दिराणि यत्र भगवतः शिवलिंगरूपेण शिवलिंगरूपेण मूर्तिः अस्ति, तत्र इतिहासे उल्लिखिताः सन्ति, तेषु द्वे विन्ध्यक्षेत्रे स्थितौ स्तः। सतनामण्डलस्य बैजनाथस्य शिवमन्दिरं, नागौडसमीपे पन्नामण्डले चहुमुखन
शिवालय


रीवा, 26 जुलाईमासः (हि.स.)। सनातनपरम्परायां प्रथमानि मन्दिराणि यत्र भगवतः शिवलिंगरूपेण शिवलिंगरूपेण मूर्तिः अस्ति, तत्र इतिहासे उल्लिखिताः सन्ति, तेषु द्वे विन्ध्यक्षेत्रे स्थितौ स्तः। सतनामण्डलस्य बैजनाथस्य शिवमन्दिरं, नागौडसमीपे पन्नामण्डले चहुमुखनाथमन्दिरस्य सम्मुखे निर्मितं पार्वतीमन्दिरं प्राचीनतमं मन्दिरम् अस्ति । भगवान् शिवः हिमालयेषु, सघनवनक्षेत्रेषु च निवसति इति विश्वासः अस्ति ।

अद्यात् (शनिवासरात्) रीवानगरे द्विदिनात्मकं क्षेत्रीयपर्यटनसम्मेलनं भवति। विन्ध्यप्रदेशः सर्वदा दुर्गमपर्वतनदीघनवनैः आवृतः प्रदेशः आसीत् । सम्भवतः अस्य कारणात् सम्पूर्णे विन्ध्यप्रदेशे अनेकानि प्रसिद्धानि शिवमन्दिराणि सन्ति । एतेभ्यः शिवमन्दिरेभ्यः सम्बद्धाः बहवः आख्यायिकाः अद्यापि लोकप्रियाः सन्ति । सम्पूर्णं विन्ध्यप्रदेशं भगवतः शिवस्य आध्यात्मिकशक्तेः प्रफुल्लितकेन्द्रम् अस्ति । विन्ध्यभूमिस्थाः प्राचीनतमाः शिवमन्दिराः अद्यापि भक्ति-श्रद्धा-केन्द्रं भूत्वा आध्यात्मिक-ऊर्जा-केन्द्रत्वेन प्रसिद्धाः सन्ति । शिवस्य प्रसादविशेषः विन्ध्ये दृश्यते।

सतनाजनपदस्य नागौड-नगरस्य समीपस्थे पन्नाजनपदस्य नचने ग्रामे चौमुखनाथमन्दिरे शिवस्य चतुर्मुखी मूर्तिः स्थापिता अस्ति । प्रायः १२०० वर्षपुराणम् अयं मन्दिरः बुण्डेलखण्डी-वास्तुकला-अद्भुत-मूर्तिना च प्रसिद्धः अस्ति । अस्मिन् एकस्मिन् शिलायां चतुर्विधभागाः शिवस्य चत्वारः शिरः दृश्यन्ते । तस्य पुरतः पार्वतीमन्दिरम् अस्ति यस्मिन् मूर्तिः अधुना नास्ति । इदं प्राचीनतमं मन्दिरं मन्यते । रीवानगरस्य बघेलवंशस्य दुर्गसङ्कुलस्य मध्ये स्थितं भगवान् महामृत्युञ्जयशिवमन्दिरं आस्थायाः केन्द्रम् अस्ति । बघेलवंशस्य राजा भावसिंहेन अस्य निर्माणं कृतम् । अस्य शिवलिंगस्य शिवस्य नेत्रसहस्रम् अस्ति। अस्याः मूर्तिविषये विश्वासः अस्ति यत् भगवन्तं महामृत्युञ्जयस्य दर्शनेन असामयिकमृत्युः अपि निवर्तते । सावनमासे प्रतिदिनं सहस्राणि भक्ताः दर्शनार्थम् अत्र आगच्छन्ति ।

भगवान् शिवः सतनाजनपदस्य बीरसिंहपुरनगरे गैवीनाथरूपेण उपविष्टः अस्ति । अस्य मन्दिरस्य विषये एकः आख्यायिका अस्ति यत् भग्नः शिवलिंगः गायवी यादवनामकस्य व्यक्तेः गृहे प्रादुर्भूतः, तस्य कारणेन तस्य नाम गैविनाथः अभवत् । औरङ्गजेबः तस्य सैनिकैः सह अस्य शिवलिंगस्य भङ्गं कर्तुं प्रयत्नः कृतः, परन्तु सहस्राणां भृङ्गानाम् आकस्मिकं आक्रमणात् तेषां पलायनं करणीयम् आसीत् । एतत् भगवतः गैविनाथस्य चमत्कारं मन्यते । सीधीमण्डलस्य बदौरा ग्रामे अपि भूमौ एव प्रादुर्भूतः चतुर्पक्षीयः भगवान् बदौरानाथशिवलिंगः अपि अस्ति । अस्य शिवलिंगस्य विषये अस्य परिमाणं क्रमेण वर्धमानम् इति विश्वासः अस्ति । अयं शिवलिंगः अन्येभ्यः शिवलिंगेभ्यः सर्वथा भिन्नः दृश्यते । भगवतः रामस्य तपस्यास्थले चित्रकूटे मत्स्यगजेन्द्रनाथशिवमन्दिरम् अस्ति । अत्र शंकरेण सह ब्रह्मजी विष्णुः अपि उपविष्टाः सन्ति। अस्य मन्दिरस्य विषये आख्यायिका अस्ति यत् अस्य मन्दिरस्य निर्माणं स्वयं ब्रह्मजी इत्यनेन कृतम्, शिवलिंगस्य स्थापना च अभवत् । रीवाजनपदस्य गुधनगरे भगवान् शिवः अपि नदीतीरे कष्टहर्नाथशिवलिंगरूपेण उपविष्टः अस्ति । अस्मिन् अपराह्णे शिवलिंगस्य अन्तः अन्यस्य शिवलिंगस्य आभामण्डलं दृश्यते । वर्षभरि भक्ताः अस्य मन्दिरस्य दर्शनं कुर्वन्ति ।

मौगञ्जजनपदस्य देवतालबशिवमन्दिरस्य विन्ध्यभूमिषु विशेषं स्थानम् अस्ति । कथ्यते यत् भगवान् विश्वकर्मा केवलम् एकरात्रौ एकेन शिलाया शिवमन्दिरं निर्मितवान् । रीवा-बनारसराजमार्गे स्थितं देवतालबशिवमन्दिरं वर्षभरि भक्तैः सङ्कीर्णं भवति । बद्रीनारायण-चारोधाम-यात्रायाः फलं देवतालबे शिवस्य दर्शने एव सिध्यति इति विन्ध्ये परम्परा अस्ति । अत्र चरोधामयात्रायाः अनन्तरम् अपि जनाः अवश्यमेव देवतालबं गच्छन्ति । भगवान् शिवः माता नर्मदापुत्रयोः उत्पत्तिस्थले अमरकण्टके जलेश्वरमहादेवरूपेण सिंहासने स्थितः अस्ति । अयं स्थलः नर्मदामन्दिरात् प्रायः सप्तकिलोमीटर् दूरे अस्ति ।

जलेश्वरमहादेवमन्दिरस्य समीपे स्थितात् तडागात् जुहिलानदी उत्पद्यते । बहुसंख्याकाः जनाः नर्मदातडागात् जलं गृहीत्वा जलेश्वरमहादेवस्य अभिषेकं सम्पूर्णं सावनमासं कुर्वन्ति । सिधीजनपदस्य सोन-बनास-नद्याः संगमस्थानस्य भनवर्सेन्-समीपे चन्द्रेह-ग्रामे तृतीयशताब्द्याः शिवमन्दिरम् अस्ति । अत्र भगवान् शिवः प्राचीनरूपेण उपविष्टः अस्ति। मन्दिरस्य पादपीठं, शिखरं च शिवलिङ्गाकारं च अस्ति । कल्चुरीराजैः निर्मितम् । तस्य समीपे बौद्धमठस्य अवशेषाः सन्ति । अयं स्थलः महाकविः बाणभट्टस्य जन्मभूमिः इति अपि प्रसिद्धः अस्ति । एतेन सह विन्ध्ये कलिञ्जरदुर्गे नीलकण्ठेश्वरशिवमन्दिरं, खजुराहोमजनपदे छतरपुरे मातंगेश्वरशिवमन्दिरं, सीधीजनपदे बहरीसमीपे नीलकण्ठशिवमन्दिरम् इत्यादीनि अनेकानि बृहद् लघुशिवमन्दिराणि विन्ध्ये सन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA