Enter your Email Address to subscribe to our newsletters
- निवेशः, डिजिटलबुकिंग्, ग्रामपर्यटनं, सांस्कृतिकसहभागिता च इति विषये ऐतिहासिकघोषणा भविष्यति
भोपालम्, 26 जुलाईमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहन यादवः अद्य (शनिवासरे) सायं ६ वादने रीवानगरे द्विदिनात्मकस्य क्षेत्रीयपर्यटनसम्मेलनस्य उद्घाटनं करिष्यन्ति। मुख्यमन्त्री सम्मेलने पर्यटनसम्बद्धानां विविधक्षेत्राणां प्रतिनिधिभिः सह संवादं करिष्यति। कृष्णराज कपूर सभागारे आयोजिते अस्मिन् सम्मेलने उपमुख्यमन्त्री राजेन्द्र शुक्लः पर्यटनसंस्कृतिराज्यमन्त्री धर्मेन्द्रसिंहलोधीः अपि उपस्थिताः भविष्यन्ति। सम्मेलने प्रसिद्धः अभिनेतामुकेशतिवारी एवं पंचायत वेबसीरीज इत्यस्य अभिनेत्री संविकासिंह विशेषरूपेण उपस्थितौ भविष्यतः।
पर्यटन-संस्कृतिविभागस्य प्रमुखसचिवः शिवशेखरशुक्लः अवदत् यत् मध्यप्रदेशे पर्यटकानाम् संख्यायाः वृद्ध्या सह पर्यटनव्यापारिणां, पर्यटनसञ्चालकानां, होटेल-उद्योगस्य च मध्ये सहकार्यं साझेदारी च वर्धयितुं मध्यप्रदेशम् आगच्छतां पर्यटकानाम् संख्यां वर्धयितुं च विन्ध्यक्षेत्रस्य पर्यटनक्षमतां स्वीकृत्य राज्ये पर्यटननिवेशं प्रोत्साहयितुं च क्षेत्रीयपर्यटनसम्मेलनं प्रचलति मध्यप्रदेश पर्यटन बोर्ड द्वारा आयोजित। अस्मिन् द्विदिनात्मके क्षेत्रीयपर्यटनसम्मेलने राज्यस्य पर्यटनक्षेत्रं सुदृढं करिष्यमाणाः बहवः महत्त्वपूर्णाः निर्णयाः, निवेशप्रस्तावाः, डिजिटलनवाचाराः, सांस्कृतिकसाझेदारी च सार्वजनिकाः भविष्यन्ति। 'वन्यजीवानां, अविशिष्टगन्तव्यस्थानानां च' विषये केन्द्रितः अयं कार्यक्रमः पर्यटनक्षेत्रे राज्यं स्वनिर्भरं कर्तुं, स्थानीयसमुदायं पर्यटनस्य मुख्यधारायां सम्बद्धं कर्तुं च प्रभावी उपक्रमः भविष्यति।
निवेशप्रस्तावः राज्ये पर्यटनमूलसंरचनायाः नूतनः प्रेरणा
मुख्यसचिवः शुक्लः अवदत् यत् सम्मेलनस्य प्रथमसत्रे होटेल्, रिसोर्ट्, वेलनेस्, इको-टूरिज्म क्षेत्रेषु निवेशं कुर्वतां षट् प्रमुखनिवेशकानां कृते पुरस्कारपत्राणि (LoA) प्रदत्तानि भविष्यन्ति। एतेषां प्रस्तावानां अन्तर्गतं धार, मन्दसौर, रायसेन्, विदिशा, जबलपुर, अलीराजपुर इत्यत्र निवेशः प्रस्तावितः अस्ति ।
सः अवदत् यत् प्रखरपावस्य मन्दसौरे इको-टूरिज्म-क्रियाकलापाः, धार-नगरे च लघु-रिसोर्ट्-स्थापनस्य योजना अस्ति । गान्धीसागरक्षेत्रे इको-पर्यटनक्रियाकलापस्य संचालनाय एककोटिरूप्यकाणां राशिः निवेशिता भविष्यति। धारमण्डलस्य हेमाबर्दीक्षेत्रे स्थिरटेन्टिंग् यूनिट्/मिनी रिसोर्टस्य कृते अपि एककोटिरूप्यकाणां निवेशः प्रस्तावितः अस्ति। सिद्धार्थसिंह तोमरः रायसेनमण्डलस्य धकनाचपनायां होटेल/रिसॉर्टद्वारा आगच्छन्तः देशीयविदेशीयपर्यटकानां कृते आवश्यकसुविधाः प्रदातुं ५ कोटिरूप्यकाणां निवेशं करिष्यति। कैलाश फुलवानी इत्यनेन विदिशामण्डलस्य नेहरायईक्षेत्रे होटेल/रिसॉर्टसुविधानां कृते ३ कोटिरूप्यकाणां निवेशः प्रस्तावितः। तथैव ऋतुयादव, फोर्ड मोटर्स जबलपुर इत्यनेन जबलपुरमण्डलस्य भेडाघाटस्य समीपे नानहाखेडाक्षेत्रे होटेल/रिसॉर्ट् इत्यत्र एककोटिरूप्यकाणां निवेशः प्रस्तावितः। आनन्दताम्राकरः, पुष्पा इन्टरप्राइजेज अलीराजपुरम् अलीराजपुरजनपदस्य जुनकथिवाडा क्षेत्रे रिसोर्ट एण्ड वेलनेस सेन्टर इत्यस्य कृते एककोटिरुप्यकाणां प्रस्तावं प्रस्तुतवान् । एताः परियोजनाः स्थानीयसमुदायस्य पर्यटन- आधारितं रोजगारं प्रदास्यन्ति तथा च क्षेत्रीयपर्यटनं स्थिरतायाः सह सुदृढं करिष्यन्ति।
डिजिटलबुकिंग् इत्यस्य नूतनयुगस्य आरम्भः
पर्यटनविभागेन राज्ये संचालितस्य पीएम श्री पर्यटनविमानसेवायाः बुकिंग् अधुना IRCTC पोर्टले अपि सम्भवं भविष्यति। अधुना यावत् www.flyola.in इत्यस्य माध्यमेन बुकिंग् क्रियते स्म, परन्तु अधुना IRCTC इत्यादिना विश्वसनीयेन मञ्चेन सह सम्बद्ध्य सेवाः अधिकाः आरामदायकाः सुचारुः च भविष्यन्ति। अस्याः विमानसेवायाः माध्यमेन भोपाल, इन्दौर, रीवा, सतना, सिङ्गरौली इत्यादीनि नगराणि विमानजालेन सह संयोजयित्वा पर्यटनस्य व्याप्तिः विस्तारिता अस्ति ।
ग्राम गृहारक्षणस्थानकस्स्य शुभारंभ
गतमासस्य १८ जून दिनाङ्के मुख्यमन्त्री डॉ. यादवस्य उपस्थितौ ग्रामीणरङ्ग, पर्यटन संग कार्यक्रमस्य कालखण्डे सांसदपर्यटनविकासनिगमस्य पर्यटनमण्डलस्य च मध्ये एमपीटीबी-इत्येतयोः मध्ये एम.पी.टी.बी. राज्यस्य ६१ चयनितपर्यटनग्रामानाम् ग्रामगृहवासाः अधुना डिजिटलबुकिंग् मञ्चेन सह सम्बद्धाः सन्ति । अस्य मञ्चस्य विशेषता अस्ति यत् एतत् DJUBO इत्यादिना आधुनिकेन सम्पत्तिप्रबन्धनसूचनाप्रणाल्या संचालितं भवति, यत् केन्द्रीयआरक्षणप्रणाल्या सुसज्जितम् अस्ति । एतेन सह ग्रामीणगृहवासाः अधुना MakeMyTrip, Yatra, EaseMyTrip इत्यादिभिः राष्ट्रिय-अन्तर्राष्ट्रीय-ऑनलाइन-यात्रा-एजेन्सीभिः (OTA) सह अपि सम्बद्धाः भवितुम् अर्हन्ति |. एषा उपक्रमः स्थानीय उद्यमिनः डिजिटलरूपेण सशक्तीकरणं कृत्वा वैश्विकपर्यटनविपण्येन सह सम्बद्धं कर्तुं क्रान्तिकारी सोपानम् अस्ति।
अङ्कीयप्रचारार्थं ज्ञापनपत्रे हस्ताक्षरं भविष्यति
सम्मेलने मध्यप्रदेशपर्यटनजनपदं बारकोड् एक्सपीरियन्शियल्, क्यूकी डिजिटल इति प्रमुखद्वयेन डिजिटलविपणनकम्पनीभिः सह सामरिकसहयोगीविषये एमओयू हस्ताक्षरं करिष्यति। एताः कम्पनयः डिजिटलब्राण्डिंग्, इन्फ्लुएन्सर् अभियानं, रचनात्मकसामाजिकमाध्यमविपणनं च विशेषज्ञतां प्राप्नुवन्ति । एषः सहकार्यः पर्यटनस्थलानां आधुनिकब्राण्डिंग्-करणाय गतिं दास्यति, युवानां मध्ये मध्यप्रदेशं अविश्वसनीयभारतस्य हृदयं इति रूपेण अधिकं स्थापयिष्यति |.
अन्ये महत्त्वपूर्णाः घोषणाः
क्षेत्रीयपर्यटनसम्मेलने मुख्यमन्त्री डॉ. यादवः स्वदेशदर्शन 2.0 योजनायाः अन्तर्गतं चित्रकूटघाटे आध्यात्मिकानुभवः परियोजनायाः शिलान्यासं वस्तुतः करिष्यति तथा च शहडोलनगरे खाद्यशिल्पसंस्थायाः (FCI) उद्घाटनं करिष्यति। १५.६२ कोटिरूप्यकाणां व्ययेन निर्मिता एषा संस्था युवानां आतिथ्यसम्बद्धानि प्रशिक्षणं रोजगारप्रधानपाठ्यक्रमं च प्रदास्यति। मण्डला, डिण्डोरी, सिंगरौली, सीधी, सिवनी जिल्हेषु स्थानीय कला हस्तशिल्प केन्द्रस्थापनार्थं ग्रामपरिष्कारसमितिः, एम.एम. एषा उपक्रमः महिलानां शिल्पिनां च प्रशिक्षणेन, उत्पादनेन, विपणनेन च सह सम्बद्ध्य आजीविकायाः अवसरान् प्रदास्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA