देवकली मंदिरम् - इतिहासे गुप्तानि रहस्याणि, राजा विशोक देवः अथ रानी देवकला इत्यनयोः अमर गाथया सम्बद्धा कथा
औरैया, 27 जुलाईमासः (हि. स.)।उत्तरप्रदेशस्य औरैयाजनपदात् सुमारे चत्वारिकिलोमीट्रपर्यन्तं बीहड्भूमिप्रदेशे यमुनातटस्थितं देवकलीमन्दिरं केवलं धार्मिकस्थलमिति न, अपि तु इतिहासस्य अनेके अनावृत्तपृष्ठान् समाविश्य स्थितं प्राचीनं सिद्धपीठं अस्ति। यमुनानद्
फोटो


औरैया, 27 जुलाईमासः (हि. स.)।उत्तरप्रदेशस्य औरैयाजनपदात् सुमारे चत्वारिकिलोमीट्रपर्यन्तं बीहड्भूमिप्रदेशे यमुनातटस्थितं देवकलीमन्दिरं केवलं धार्मिकस्थलमिति न, अपि तु इतिहासस्य अनेके अनावृत्तपृष्ठान् समाविश्य स्थितं प्राचीनं सिद्धपीठं अस्ति।

यमुनानद्याः तटे स्थितस्य अस्य मन्दिरस्य पौराणिकता, स्थानीयजनश्रुतयः, ऐतिहासिकघटनाचक्रं च – एते सर्वे अपि अद्यापि लोकान् आकर्षयन्ति।

कर्णात् आरभ्य कृष्णदेवपर्यन्तं यावत् इतिहासस्य सम्बद्धता

द्वापरयुगे कर्णस्य राजधानी आसीत् करणखेडा (कनारगढ) इत्यस्मिन् प्रदेशे। ततः परं संवत् २०२ ईस्वीमध्ये महाराजकृष्णदेवेन देवगढप्रदेशे दुर्गं मन्दिरं च निर्मितम्।

कृष्णदेवेन स्थापितं महाकालेश्वरमन्दिरम् एव वर्तमानदेवकलीमन्दिरस्य आद्यस्वरूपम् आसीत्।

राजा विशोकदेवः च रानी देवकला च – अद्वितीया श्रद्धा

संवत् १२१० ईस्वीमध्ये राजा विशोकदेवस्य विवाहः कन्नौजाधिपस्य जयचन्दस्य भगिन्याः देवकलाया: सह जातः।

सन्तानप्राप्त्यर्थं गङ्गास्नानं कृत्वा प्रतिनिवर्तमानौ तौ दंपती वर्तमानदेवकलिस्थले रात्रौ विश्रान्तिं कृतवन्तौ।

तदा रानी देवकलाया: अभिलाषा आसीत् यत् अयं प्रदेशः भाव्यराजधानीभवेत्।

यदा तत्र महलनिर्माणारम्भः जातः, तदा आङ्गणे रहस्यमयी शिलालाटिका रूपेण स्थितम् एकं शिवलिङ्गं प्रकटितम्।

तदा महामाया मङ्गलाकाली स्वयमेव रानीं प्रकट्य उक्तवती यत् – एषः शिवलिङ्गः देवगढमहाकालेश्वररूपेण पूजनीयः।

रानी देवकलाया: निधनानन्तरं राजा विशोकदेवेन संवत् १२६५ ईस्वीमध्ये शिवलिङ्गस्य स्थापना कृत्वा भव्यं मन्दिरं निर्मितम्।

स्वपत्नी-स्मरणार्थं मन्दिरस्य नाम “देवकलीमन्दिरम्” इत्यस्ति स्थापितम्।

शेरशाह सूरीनः आक्रमणं च श्रापकथा च

कथ्यते यत् अनन्तरं शेरशाह सूरी अस्मिन् मन्दिरे आक्रमणं कृतवान्, पश्चिमदिक्चैत्यं (गुम्बदं) विनाशितवान् च।

एतेन कुपितः राजा विशोकदेवस्य आत्मा तं शप्तवती – तेन शेरशाहः अन्धत्वं प्राप्तवान्।

ततः दुःखितः सः यमुनातटे अन्यं मन्दिरं निर्माय श्रीरामलक्ष्मणसीतानां मूर्तीः स्थापितवान्।

आस्थाया: केन्द्रम् – अद्भुतमान्यताः

अद्यापि देवकलीमन्दिरे सावनमासस्य प्रत्येकसोमवासरे भव्यः मेला आयोज्यते।

सहस्रशः श्रद्धालवः तत्र आगत्य महाकालेश्वरस्य अभिषेकं कुर्वन्ति, स्वमनोऽभीष्टसिद्ध्यर्थं प्रार्थनां च कुर्वन्ति।

मन्दिरस्थापनायाः रहस्यानि च इतिहाससन्दर्भाः च – एते शोधकानां श्रद्धालूनां च आकर्षणस्य केन्द्रविन्दवः भवन्ति।

---------------

हिन्दुस्थान समाचार