परिशीलनेन सह वितरण शिविरं 29 दिनाङ्के
रांची, 27 जुलाईमासः (हि.स.)।नामकुंप्रखण्डकार्यालये दिव्याङ्गपरीक्षण-वितरणशिविरस्य आयोजनं २९ जुलाई दिनाङ्के प्रातः नववादनात् आरभ्य भविष्यति। शिविरे त्रिवर्षवयस्कात् अष्टादशवर्षवयस्कपर्यन्तं बालकाः भागं ग्रहीष्यन्ति। शिविरे विकलाङ्गताप्रमाणपत्रम्, द्व
परिशीलनेन सह वितरण शिविरं 29 दिनाङ्के


रांची, 27 जुलाईमासः (हि.स.)।नामकुंप्रखण्डकार्यालये दिव्याङ्गपरीक्षण-वितरणशिविरस्य आयोजनं २९ जुलाई दिनाङ्के प्रातः नववादनात् आरभ्य भविष्यति। शिविरे त्रिवर्षवयस्कात् अष्टादशवर्षवयस्कपर्यन्तं बालकाः भागं ग्रहीष्यन्ति।

शिविरे विकलाङ्गताप्रमाणपत्रम्, द्वे छायाचित्रे, आधारपत्रम्, आयप्रमाणपत्रम् इत्यादीनि आवश्यकदस्तावेजानि अनयनं आवश्यकं भविष्यति।

शिविरे कर्णयन्त्रं, वहनकुर्वी (व्हीलचेयर्), स्कन्धशङ्कुः (बैसाखी), शिक्षोपयोगीपात्रसञ्चयः (टी.एल्.एम्. कीट्), कैलीपर-शूज्, गमनार्थं दण्डिका, रोलेटर्, यन्त्रचलिता त्रिचक्रिका (मोटराइज्ड् ट्रायसायकिल्), ब्रेल्-पत्रसञ्चयः इत्यादीनां वितरणार्थं परीक्षणं करिष्यते।एषा सूचना रजनीगन्धया रविवासरे प्रदत्ता।

---------------

हिन्दुस्थान समाचार