सीतारामविवाहस्य प्रसङ्गे भक्ताः भावुकाः अभवन्
- विठ्ठलपुरस्य प्राचीनहनुमानमन्दिरे आयोजिते श्रीरामकथायाः षष्ठे दिने विशालः जनसमूहः एकत्रितः मिर्जापुरम्, 27 जुलाईमासः (हि.स.)। चुनार उपमंडलस्य सिखडक्षेत्रे स्थितस्य विट्ठलपुरग्रामस्य प्राचीनहनुमानमन्दिरपरिसरस्य सप्तदिवसीय-संगीतमयश्रीरामकथायाः षष्ठे
चुनार क्षेत् विट्ठलपुर गांव स्थित प्राचीन हनुमान मंदिर श्री रामकथा में उपस्थित विधायक अनुराग सिंह व अन्य।


- विठ्ठलपुरस्य प्राचीनहनुमानमन्दिरे आयोजिते श्रीरामकथायाः षष्ठे दिने विशालः जनसमूहः एकत्रितः

मिर्जापुरम्, 27 जुलाईमासः (हि.स.)। चुनार उपमंडलस्य सिखडक्षेत्रे स्थितस्य विट्ठलपुरग्रामस्य प्राचीनहनुमानमन्दिरपरिसरस्य सप्तदिवसीय-संगीतमयश्रीरामकथायाः षष्ठे दिने सीतारामविवाहप्रकरणस्य साक्षात्वर्णनं श्रुत्वा भक्ताः भावुकाः अभवन्। मानस मन्दाकिनी चन्द्रमिश्राजी इत्यनेन सीतास्वयम्वरं, भगवान् श्रीरामस्य शिवधनुः उत्थापनस्य विवाहस्य च दिव्यदृश्यं एवं वर्णितं यत् कथास्थानं भक्तितत्त्वे सिक्तं जातम्।

सा अयोध्यातः मिथिलापर्यन्तं शोभायात्रायाः, मिथिलादेशस्य आतिथ्यपरम्पराणां च सुन्दरं चित्रं प्रस्तुतवती । मन्दाकिनी उक्तवती यत् ईश्वरभक्तौ भावना एव मुख्यं वस्तु अस्ति। ईश्वरः भक्तस्य भावनां पश्यति, तस्य याचनस्य आवश्यकता नास्ति। यदि भगवतः प्रतिबिम्बं मनसि निवसति तर्हि सः सर्वत्र प्रादुर्भावं प्रारभते ।

कथापूर्वं आचार्यपण्डित आशुमिश्रस्य नेतृत्वे यजमानं प्रत्युषत्रिपाठीं भगवतः हनुमानस्य व्यासपीठस्य च सम्यक् पूजनं कृतम् ।

अस्मिन् अवसरे विधायकः अनुरागसिंहः, आलोकसिंहः, बबलूपाण्डेयः, सहितं क्षेत्रीयजनप्रतिनिधि एवं बहुसंख्ययां भक्ताः उपस्थिताः आसन्, श्रीरामकथां श्रुत्वा आध्यात्मिकलाभान् अर्जितवन्तः।

हिन्दुस्थान समाचार / ANSHU GUPTA