Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 27 जुलाईमासः (हि.स.)।अस्मिन् दिवसे असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमेन भारतस्य भूतपूर्वराष्ट्रपतिं मिसाइल् मैन इत्याख्याय विख्यातं डॉ. ए.पी.जे. अब्दुल् कलाम् प्रति तस्याः पुण्यतिथेः अवसरस्मरणे श्रद्धाञ्जलिं समर्प्य उक्तं यत् —
स्वीयैः गम्भीरचिन्तनैः सह एकस्य शक्तिशालिनः राष्ट्रस्य स्वप्नं तेन दृष्टम्।
मुख्यमन्त्रिणा स्वस्य सामाजिकमाध्यमेषु प्रकाशिते सन्देशे एषा अभिव्यक्तिः कृता —
निष्ठा, कठोरपरिश्रमः, एकाग्रता च — एतेषां माध्यमेन तेन स्वजीवनं प्रेरणारूपं कृतम्। विज्ञान-प्रौद्योगिक्योर् क्षेत्रे भारतस्य सेवा कृत्वा डॉ. कलामेन अमूल्या धरोहर् अवशिष्टा।
तेन एवमपि उक्तं यत् —
नवीनपुस्तकाय स्वप्नदर्शनस्य तस्य साक्षात्करणस्य च प्रेरणा डॉ. कलामेन प्रदत्ता।
देशस्य अस्य महत्त्वपूर्णस्य भूतपूर्वराष्ट्रपतेः प्रति सश्रुतं नमनं करोत्, इति मुख्यमन्त्री सरमेन सादरं श्रद्धाञ्जलिः समर्पिता।
हिन्दुस्थान समाचार