प्रधानमन्त्री मोदी इत्यनेन भोपाले स्वच्छतां प्रति समर्पितानां महिलानां सम्मानं वर्धितम् - महापौरः मालतीरायः
- भोपालं गौरवं जनयन्त्याः सकारात्मकचिन्तनसङ्गठनस्य सदस्यान् महापौरेण सम्मानितवन्तः भोपालम्, 27 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन रविवासरे मन की बात कार्यक्रमे मध्यप्रदेशस्य राजधानी भोपालस्य स्वच्छतायां निरन्तरप्रगतेः, भोपालस्य स
महापौर मालती राय ने भोपाल की सकारात्मक सोच संस्था की सदस्यों का किया सम्मान


महापौर मालती राय ने भोपाल की सकारात्मक सोच संस्था की सदस्यों का किया सम्मान


महापौर मालती राय ने भोपाल की सकारात्मक सोच संस्था की सदस्यों का किया सम्मान


- भोपालं गौरवं जनयन्त्याः सकारात्मकचिन्तनसङ्गठनस्य सदस्यान् महापौरेण सम्मानितवन्तः

भोपालम्, 27 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन रविवासरे मन की बात कार्यक्रमे मध्यप्रदेशस्य राजधानी भोपालस्य स्वच्छतायां निरन्तरप्रगतेः, भोपालस्य स्वच्छतायां सकारात्मकचिन्तनसङ्गठनेन क्रियमाणस्य कार्यस्य च प्रशंसा कृत्वा भोपाले स्वच्छतायै समर्पितानां महिलानां सम्मानं वर्धितम्। सकारात्मकचिन्तनसङ्गठनस्य सदस्याः भोपालं गौरवं कृतवन्तः। महापौरः मालतीराय इत्यनेन संस्थायाः सदस्यानां सम्मानस्य कार्यक्रमे एतत् उक्तं यदा प्रधानमन्त्री मोदी मनकी बातकार्यक्रमे सकारात्मकचिन्तनसङ्गठनस्य उल्लेखं कृतवान्।

अस्मिन् अवसरे महापौरः मालतीरायः अपि भोपालस्य, भोपालस्य स्वच्छतायाः सह सम्बद्धस्य च संस्थायाः प्रशंसाम् अकरोत् इति प्रधानमन्त्री मोदी इत्यस्मै आभारं प्रकटितवान् । सम्मानकार्यक्रमे महापौरपरिषदसदस्यः आर के सिंह बघेलः, रविन्द्र यति, सुषमा बाविसा, अंचलाध्यक्षः राजेश चैकसे, पार्षदः जितेन्द्रसिंह राजपूतः, सहितं सकारात्मकचिन्तकानां सदस्यानां गणमान्यजनानाञ्च बहूनां संख्या उपस्थिताः आसन् ।

प्रधानमन्त्री मोदी रविवासरे प्रसारिते मन की बात कार्यक्रमे स्वच्छतायां भोपालस्य निरन्तरप्रगतेः, भोपालस्य स्वच्छतायां सकारात्मक चिंतन इति संस्थायाः कार्यस्य विषये विशेषतया उल्लेखं कुर्वन् अवदत् यत् भोपाले सकारात्मकचिंतन इति नामकं दलम् अस्ति, अत्र 200 महिलाः सन्ति, एतत् न केवलं स्वच्छतां करोति अपितु चिन्तनं परिवर्तयितुम् अपि कार्यं करोति। नगरस्य 17 उद्यानानां एकत्र स्वच्छता, वस्त्रपुटस्य वितरणं, तेषां प्रत्येकं पदं सन्देशः अस्ति। एतादृशप्रयत्नानां कारणात् अधुना स्वच्छसर्वेक्षणे भोपालदेशः बहुदूरं गतः।

प्रधानमन्त्री मोदी इत्यनेन स्वस्य लोकप्रियकार्यक्रमे भोपालस्य स्वच्छतायाः, स्वच्छतायाः सह सम्बद्धस्य सकारात्मकचिंतन संगठनस्य च तस्य कार्यस्य च उल्लेखः भोपालस्य जनानां कृते गौरवस्य विषयः अस्ति। महापौरः मालतीरायः खण्डसङ्ख्या 69 इत्यस्य मतदानसङ्ख्या. 289 स्वामीविवेकानन्दपार्क अशोक-उद्याने उपर्युक्तं कार्यक्रमं श्रुत्वा तत्क्षणमेव सा अंचलसङ्ख्या 15 अन्तर्गत खण्डसङ्ख्या 68 सोनागिरी इत्यस्मिन् मिल्खासिंहपार्क् इत्यत्र स्थितस्य सकारात्मकचिन्तनस्य कार्यालयं प्राप्तवती एवं सकारात्मकचिन्तनसङ्गठनस्य सदस्यानां सम्मानं कृत्वा अभिनन्दनं कृत्वा अवदत् यत् सकारात्मकचिन्तनदलस्य निरन्तरप्रयत्नाः निश्चितरूपेण फलं प्राप्तवन्तः अद्य च एकः दिवसः अस्ति यः सम्पूर्णं नगरं गौरवपूर्णं करिष्यति। सम्मानकार्यक्रमे सकारात्मकसोचचिंतनदलस्य अनीताशर्मा, रेखाशर्मा, सोनाली देशपांडे, श्रद्धामाईंदे, शिखाशाह अन्ये सदस्याः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA