ममताबनर्जी इत्यनया अब्दुल् कलामाय समर्पिता श्रद्धाञ्जलिः, उक्तवती— अद्यापि प्रेरणास्रोत्रं तस्य विचाराः।
कोलकाता, 27 जुलाईमासः (हि.स.)। भारतस्य पूर्वराष्ट्रपतिः, ''भारतरत्न''सम्भाजितः डॉ. एपीजे अब्दुल् कलामः इत्यस्य पुण्यतिथौ पश्चिमबङ्गस्य मुख्यमन्त्री मम्ता बनर्जी तस्मै श्रद्धाञ्जलिं समर्पितवती। रविवासरे प्रातःकाले एका सामाजिक-माध्यम-पोस्टे सा डॉ.
ममता


कोलकाता, 27 जुलाईमासः (हि.स.)। भारतस्य पूर्वराष्ट्रपतिः, 'भारतरत्न'सम्भाजितः डॉ. एपीजे अब्दुल् कलामः इत्यस्य पुण्यतिथौ पश्चिमबङ्गस्य मुख्यमन्त्री मम्ता बनर्जी तस्मै श्रद्धाञ्जलिं समर्पितवती। रविवासरे प्रातःकाले एका सामाजिक-माध्यम-पोस्टे सा डॉ. कलामं महानं वैज्ञानिकम् आदर्शं च व्यक्तिम् इति निरूपितवती।

मुख्यमन्त्री लिखितवती— भारतस्य पूर्वराष्ट्रपतिं 'भारतरत्नं'ं च डॉ. एपीजे अब्दुल् कलामं तस्य पुण्यतिथौ विनम्रां श्रद्धाञ्जलिं अर्पितं। सः महान् वैज्ञानिकः आसीत्, आदर्शः च मानवः। तस्य जीवनम् अद्यापि अस्मान् सर्वान् प्रेरयति।

डॉ. कलामः भारतस्य क्षेपणास्त्रपुरुषः (मिसाइल्-मैन्) इत्याख्यया प्रसिद्धः। सः इसरॊ-डीआरडी-संस्थयोः कार्यकालस्य अवसरे भारतस्य रक्षाप्रकल्पान् नूतनायाम् ऊर्ध्वतायाम् नीतवान्। 2002 तः 2007 पर्यन्तं सः राष्ट्रपतिरूपेण सेवां कृतवान् तथा च सामान्यजनानां विशेषतया युवाजनानां मध्ये आदर्शरूपेण प्रतिष्ठितः।

पुण्यतिथौ अवसरे देशव्यापिनि कार्यक्रमेषु तस्य योगदानं स्मर्यमाणम्। विद्यालयेषु शिक्षण-संस्थासु च विशेष-व्याख्यानानि संगोष्ठयः च आयोजिताः, यत्र तस्य वैज्ञानिकदृष्टिकॊणः साधुजीवनं च चर्च्येते।

डॉ. कलामस्य निधनं 27 जुलाईमासः 2015 तमे वर्षे शिलाङ्गे व्याख्यानसमये अभवत्। सः जीवनस्य अन्तिमक्षणे अपि छात्रान् प्रेरयन् आसीत्। तस्य विचाराः जीवनदर्शनं च अद्यापि राष्ट्रस्य नूतनपीढिं प्रगतिं प्रति प्रेरयतः।

हिन्दुस्थान समाचार / ANSHU GUPTA