राजस्थाने वर्षायाः गतिः वर्धते, अनेकेषु जनपदेषु लाल-नारङ्ग-सचेतनाः प्रकाशिताः
जयपुरम्, 27 जुलाईमासः (हि.स.)। बङ्गालगर्ते निर्मितस्य निम्नदाबक्षेत्रस्य प्रभावात् राजस्थाने पुनः एकवारं प्रचण्डवृष्टिः आरब्धा अस्ति । शनिवासरे कोटा, उदयपुर, भरतपुर, जयपुर विभागेषु अनेकेषु जनपदेषु एकतः षट् इञ्च् यावत् वर्षा अभवत् । मौसमविभागेन रविवास
बारिश, rain प्रतीकात्मक फोटो


जयपुरम्, 27 जुलाईमासः (हि.स.)। बङ्गालगर्ते निर्मितस्य निम्नदाबक्षेत्रस्य प्रभावात् राजस्थाने पुनः एकवारं प्रचण्डवृष्टिः आरब्धा अस्ति । शनिवासरे कोटा, उदयपुर, भरतपुर, जयपुर विभागेषु अनेकेषु जनपदेषु एकतः षट् इञ्च् यावत् वर्षा अभवत् । मौसमविभागेन रविवासरे सोमवासरे च अधिका वर्षा भविष्यति इति चेतावनी दत्ता रक्तनारङ्गवर्णीयसचेतनानि प्रकाशितानि।

मौसमविज्ञानकेन्द्र, जयपुर रविवासरे झालावर, प्रतापगढ, डुंगरपुर, बांसवाड़ा जनपदेषु रेड अलर्ट, बुण्डी, कोटा, बारन, भिलवाड़ा, चित्तरगढ, उदयपुर, सिरोही जनपदेषु नारङ्ग अलर्ट, राज्यस्य शेषजनपदेषु (जैसलमेर विहाय) पीतसाचेताना कृता अस्ति।

विगत २४ होरासु अतिवृष्ट्या राज्यस्य जीवनं प्रभावितम् अस्ति। जैतारणे (बेवाड़) वर्षासमये द्वे बालके मृतौ। भरतपुरस्य बयनानगरे पिकनिकं कर्तुं गतः एकः दन्तचिकित्सकः स्वपत्न्याः पुरतः जलप्रपातेन डुबन् मृतः। सिकरनगरे एकः परिवारः विद्युत्पातः अभवत्। जयपुर-अजमेर-नगरयोः वर्षायां द्वयोः मन्दिरयोः भागाः पतिताः, शनिवासरे सायं बीकानेर्-नगरे एकघण्टापर्यन्तं प्रचण्डवृष्टिः अभवत् ।

ढोलपुरजिल्लाप्रशासनेन प्रचण्डवृष्टेः चेतावनीम् अवलोक्य सर्वेषु विद्यालयेषु आंगनवादिषु च जुलै २८ तः ३० पर्यन्तं अवकाशः घोषितः। शनिवासरे पाली, प्रतापगढ, भीलवाड़ा, बेवाड़, जोधपुर, जयपुर इत्यादिषु अनेकेषु जनपदेषु त्रयः इञ्च् यावत् वर्षा अभवत्। अनेकक्षेत्रेषु उपनिवेशाः, निम्नभूमिः च जलयुक्ताः सन्ति । कोटामण्डले अतिवृष्ट्या चम्बल, कालिसिन्ध् इत्यादिषु अनेकनदीषु निर्मितानाम् जलबन्धानां द्वारं उद्घाट्य जलं मुक्तं जातम्।

मौसमविज्ञानकेन्द्रस्य जयपुरस्य निदेशकः राधेश्यामशर्मा इत्यनेन उक्तं यत् बङ्गालस्य खाड़ीयां निर्मितस्य प्रणाल्याः अधिकतमः प्रभावः रविवासरात् दक्षिणपूर्वराजस्थाने दृश्यते, यत्र केषुचित् क्षेत्रेषु १५० तः २०० मि.मी.पर्यन्तं वर्षा भवितुम् अर्हति। सः सूचितवान् यत् पूर्वराजस्थानस्य जनपदेषु जुलैमासस्य २९, ३० दिनाङ्केषु अपि अत्यधिकतः अत्यन्तं प्रचण्डवृष्टिः निरन्तरं भविष्यति, यदा तु, पश्चिमराजस्थानस्य जोधपुर-बीकानेर-विभागयोः वर्षाक्रियाकलापयोः वृद्धिः सम्भावना वर्तते।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA