वाराणस्यां दृढ सुरक्षायाः समीक्षा अधिकारी,सहायक समीक्षा अधिकारी इत्यनयोः परीक्षा
—जिलायां 82 परीक्षा केन्द्रेषु परीक्षा,अपर पुलिस आयुक्तः परीक्षा केन्द्रेषु व्यवस्थामपश्यत्। वाराणसी, 27 जुलाईमासः(हि.स.)।उत्तरप्रदेशलोकसेवायोगेन, प्रयागराजे आयोजिते समीक्षा-अधिकारी (आरओ) सहायक-समीक्षा-अधिकारी (एआरओ) च इत्येतयोः प्रारम्भिक-परीक्
परीक्षा केन्द्र का निरीक्षण करने पहुंचे अपर पुलिस आयुक्त


—जिलायां 82 परीक्षा केन्द्रेषु परीक्षा,अपर पुलिस आयुक्तः परीक्षा केन्द्रेषु व्यवस्थामपश्यत्।

वाराणसी, 27 जुलाईमासः(हि.स.)।उत्तरप्रदेशलोकसेवायोगेन, प्रयागराजे आयोजिते समीक्षा-अधिकारी (आरओ) सहायक-समीक्षा-अधिकारी (एआरओ) च इत्येतयोः प्रारम्भिक-परीक्षायाः आयोजनं रविवासरे कदाचित् सुरक्षा-व्यवस्थायाम् आरभ्य पूर्वाह्णे नववादने त्रिंशत् (9:30) वारणस्य जनपदे द्व्यष्टि-परीक्षाकेन्द्रेषु समारभत।

परीक्षायाः आरम्भे एव वाराणसी-आयुक्तालये विधि-व्यवस्था-मुख्यालययोः अपर-पुलिसायुक्तः शिवहरि-मीना-महोदयः पुलिसबलसहितं परीक्षाकेन्द्राणां निरीक्षणं कृतवान्। सः परीक्षां नकलरहितां शांतिपूर्णां च प्रकारेण निर्विघ्नं पूर्णतया समापयितुं जेपी मेहता इंटर कालेज, क्वींस इंटर कालेज, हरिश्चन्द्र इंटर कालेज इत्यादीनां विद्यालयानां निरीक्षणं कृतवान्।

ततः परीक्षा-दृष्ट्या सम्पन्नानां व्यवस्थानां परीक्षणं च कृतवान्। पश्चात् नियुक्तायाः पुलिसबलस्य कर्तव्यविषये आवश्यकाः दिशा-निर्देशाः अपि दत्ताः।

वक्तव्यं यत् परीक्षायाः सफल-संचालनार्थं अपर-जिलामजिस्ट्रेट (नगर) कार्यालये नियंत्रणकक्षः (कन्ट्रोल-रूम) स्थापितः यः प्रातः षड्वादनात् (6:00) परीक्षा-समाप्तिपर्यन्तं कार्यशीलः भविष्यति।

अत्र परीक्षायां षट्चत्वारिंशदुत्तरत्रिसहस्त्र (39888) परीक्षार्थिनः भागं गृह्णन्ति। प्रत्येके परीक्षाकेन्द्रे त्रयः सशस्त्रः पुरुषः द्वे च स्त्र्यौ – एवम् आरक्षकाणां नियुक्तिः कृता अस्ति।

एषा परीक्षा एकस्मिन् एव पल्याम् प्रातः 9:30 वादनात् मध्यान्हे 12:30 वादनपर्यन्तं सम्पद्यते। परीक्षायाः निर्बाधं समापनार्थं विशेषकार्यबलम् (एसटीएफ) अपि निरन्तरं दृष्टिं स्थापयति।

हिन्दुस्थान समाचार