Enter your Email Address to subscribe to our newsletters
चित्तौड़गढम् , 27 जुलाईमासः (हि.स.)।विश्वस्तरीये आस्थाकेन्द्रे जातः भगवतः श्रीसांवलियसेतः महिमा देशे विदेशे च प्रशस्यते। अस्य देवालयं प्रति अतीव संख्या भक्ताः आगच्छन्ति, स्वभावनाः च प्रकाशयन्ति। भगवतः सांवलियसेतः त्रयः प्रतिमााः सन्ति – एकः सांवलियाजीमध्ये, द्वितीया भादसोडा-चौराहे, तृतीया भादसोडा-ग्रामे।
एतेषां दर्शनाय जनाः दूरदूरात् आगच्छन्ति। अत्रैकः भक्तः भगवतः त्रयाणां प्रतिमानां हरियाली-तीज्-उपलक्ष्ये एकसमानपोषाकेनैव शृङ्गारं कृतवान्। स्वगुरोः भावनां पूर्त्यर्थं तेन समरूपपोषाकं निर्माय पुजकाय समर्पितम्। अतः सर्वासां प्रतिमानां रूपं समरूपं दृष्टव्यम् आसीत्।
सूचनायाम् ज्ञायते यत् भगवतः श्रीसांवलियसेतः मन्दिरे भक्ताः दूरदूरात् आगच्छन्ति च, विविधान् प्राचीनवस्तूनि अपि समर्पयन्ति। भक्तानां संख्या च समर्पणराशिः च निरन्तरं वर्धमाना दृश्यते।
सावनमासे विशेषतः हरियाली-तीज्-दिने भगवतः त्रयाणामपि प्रतिमानां समरूपशृङ्गारः जातः। तासां सर्वासां पोषाकः एकरूपः आसीत्, यतः कोऽपि न ज्ञातुं शक्तः यत् का प्रतिमा कुत्र स्थितेति।
एतदर्थं रतलाम-निवासी श्रीकान्तिलालः पोरवालः (हिङ्ग्-विक्रेता) भगवतः त्रयाणां प्रतिमानां कृते समानपोषाकं दत्तवान्। तेन पुजकान् प्रति विनयपूर्वकं प्रार्थना कृतं यत् सर्वासां प्रतिमानां समरूपवस्त्रं ध्रियताम्।
एतेन त्रयाणां मन्दिराणां दर्शनं कुर्वन्तः भक्ताः अथवा सामाजिक-माध्यमे दृष्ट्वा समानरूपेण देवं चकिताः अभवन्। समरूपशृङ्गारस्य कारणेन दर्शनं अपि अधिकं आकर्षकं जातम्।
धोती-कुर्ता वसनं, मोरपिञ्छयुक्तं मुकुटं च भूषणम्
भगवतः कृते हरियाली-तीज्-अवसरे धोती-कुर्तायुक्तः पोषाकः समर्पितः। भगवानेव तेन पोषाके भक्तानां दर्शनं दत्तवन्तः। सफेद-कलङ्गिसहितं मोरपिञ्छयुक्तं मुकुटं अपि तस्य आकर्षणं वर्धयति।
प्रारम्भे लुधियानायां आदेशः दत्तः, परं भादसोडायां निर्माणम्
कान्तिलालः पोरवालः उक्तवान् यत् प्रारम्भे लुधियाना-नगरे विशेषपोषाकं निर्माय समर्पयितुं प्रयासः कृतः, परंतु प्रतिमानां आकारः भिन्नः (केचन लघवः, केचन स्थूलाः) इति कारणात् तत्र निर्माणं न सम्भवम्। तदनन्तरं भादसोडायां एव पोषाकः सिद्धः।
गुरोः भावनां सम्मानयन् भक्तः
ज्ञायते यत् रतलाम-निवासी पोरवालस्य गुरुः चित्तौडगढे स्थितः श्री-हजारेश्वर-महादेव-मन्दिरे श्रीमहन्तः चन्द्रभारती-महाराजः अस्ति। गुरुपूर्णिमायाः अवसरतः पोरवालः तत्र उपस्थितः। तदा संवादे गुरुणा अभिलाषा व्यक्ता – यत् भगवतः सांवलियसेतः त्रयाणां प्रतिमानां समरूप-पोषाकेन शृङ्गारः क्रियते चेत्, तर्हि दर्शनं अतीव रम्यं स्यात्।
गुरोः भावनां साकल्येन सम्मान्य पोरवालः समरूपं पोषाकं कृत्वा हरियालीतीज्-पूर्वदिने स्वपुत्रेण चेतन-पोरवालेन सह मन्दफियायां भगवतः मुख्य-मन्दिरं प्राप्तः। तत्र च सर्वेषां पुजकानां प्रति वेशं समर्पितवान्।
---------------
हिन्दुस्थान समाचार