Enter your Email Address to subscribe to our newsletters
कोलकाता 27 जुलाईमासः (हि.स.)।भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू महोदया एषस्य मासस्य अन्ते द्विदिवसीयपश्चिमबङ्गालदौरे कोलकातानगरे आगमिष्यन्ति। तस्याः आगमनं प्रति सज्जतां कुर्वन्ती कोलकाता-पुलिसेन सुरक्षा-व्यवस्था च यातायात-सूचकव्यवस्था च सुनिश्चितुं बहवः महत्वपूर्णनिर्देशाः निर्गताः सन्ति।
राष्ट्रपतिदौरोपलक्ष्ये ३०-३१ जुलै २०२५ तिथिषु कोलकातायाः केषाञ्चन प्रमुखमार्गेषु यातायातनिषेधः प्रवर्तिष्यते। कोलकातापुलिसायाः आयुक्तेन मनोजकुमारवर्मा-महोदयेन लिखितं आधिकारिकं अधिसूचनं सूचयति यत् एतेषु द्वयोर्दिनेषु नगरस्य कतिपये भागेषु गुरुवाहनानां गमनागमनं निषिद्धं भविष्यति।
३० जुलै २०२५ तमे दिने अपराह्णचतुर्विंशत्यां (४:३० बजे) आरभ्य रात्रौ नववादनपर्यन्तं (९:०० बजे) कोलकातायाः येषु मार्गेषु सर्वविधानां वाणिज्य-भारवाहनानां प्रवेशः निषिद्धः भविष्यति, ते मार्गाः एते—सिन्थीकॉसिङ्, बीटी रोड्, टालासेतु, विधानसरणी, श्यामबाजारपञ्चमार्गसंयोगः, भूपेनबोसएवेन्यू, जेएमएवेन्यू, सीआरएवेन्यू, बीबीगाङ्गुलीमार्गः, लालबाजारमार्गः, बीबीडीबागः पूर्वदिशि, ओल्डकोर्टहाउसस्ट्रीट्, गवर्नमेंटप्लेस् ईस्ट्, आरआरएवेन्यू इत्यादयः।
तथैव ३१ जुलै २०२५ तमे दिने प्रातःकाले ८:३० वादनतः मध्यान्हे १ वादनपर्यन्तं यत्र मार्गेषु गमनागमनं बाधिष्यते, तत्र अपि कठोरयातायातनियन्त्रणं भविष्यति। एते मार्गाः—आरआरएवेन्यू, रेडरोड्, जेएनआइल्याण्ड्, खिदिरपुररोड्, कासुरीनाएवेन्यू, हॉस्पिटलरोड्, हॉस्पिटलरोड् ईस्ट्, एनएजेसीबोस् फ्लायओवर्, माँ फ्लायओवर्, ईएमबाइपास्, हाडको क्रॉसिङ्, दुर्गापुरसेतु च समाविष्टाः सन्ति।
राजभवनस्य परितः क्षेत्रे ३० जुलै प्रातः षष्ठवादनतः ३१ जुलै रात्रौ दशवादनपर्यन्तं सर्वेषां गुरुभारवाहनानां प्रवेशः पूर्णतः निषिद्धः भविष्यति।
कोलकातापुलिसेन उक्तं यत् यद्यावश्यकता जायते तर्हि राष्ट्रपतिदौरे सति अन्ये अपि मार्गाः अस्थायीरूपेण बन्दः कर्तुं शक्यन्ते अथवा यातायातं अन्यमार्गे गमयितुं शक्यते। पुलिसेन नागरिकेभ्यः अपील् कृतं यत् ते एतेषु द्वयोर्दिनेषु अतिसावधानाः स्युः, यात्रा पूर्वमेव योजनां कुर्वन्तु च पुलिसयाः ट्रैफिक्-अधिसूचनायाः पालनं कुर्वन्तु। राष्ट्रपतिभ्रमणे सति सम्पूर्णे नगरे अत्यन्तं कष्टसुरक्षा-व्यवस्था स्थापितं जातम्।
हिन्दुस्थान समाचार