पर्यावरण संरक्षणाय 300 हिमवीराः निष्काषितवन्तो द्विचक्रिकायात्रा
उत्तरकाशी, 27 जुलाईमासः (हि.स.)रविवासरे उत्तरकाशीस्थे मातली-नगर्यां स्थितस्य द्वादश-बटालियनस्य भारतीय-तिब्बत-सीमापुलिसबलस्य (भा.ति.सी.पु.ब.) तत्वावधानस्य अन्तर्गतं भव्यं सायकिल्-रैलि-आयोजनं सम्पन्नम्। अस्य रैल्याः शुभारम्भः बटालियनस्य कमाण्डेण्ट् श्र
12वीं बटालियन आईटीबीपी  के कमांडेंट ने  दिखाई हरी झंडी


उत्तरकाशी, 27 जुलाईमासः (हि.स.)रविवासरे उत्तरकाशीस्थे मातली-नगर्यां स्थितस्य द्वादश-बटालियनस्य भारतीय-तिब्बत-सीमापुलिसबलस्य (भा.ति.सी.पु.ब.) तत्वावधानस्य अन्तर्गतं भव्यं सायकिल्-रैलि-आयोजनं सम्पन्नम्। अस्य रैल्याः शुभारम्भः बटालियनस्य कमाण्डेण्ट् श्री-सचिनकुमारेन बटालियन-मुख्यालयात् हरितध्वजं प्रदर्श्य कृतः। सा रैलि बटालियन-मुख्यालयात् बाईपास्-पथेन गत्वा पुनः मुख्यालये समाप्ता। तस्या: दूरी प्रायः दश किलोमीटरमासीद्।

अस्य सायकिल्-रैल्याः मुख्यः उद्देश्यः पर्यावरणसंरक्षणाय जनजागरूकता-प्रसारणं च, तथा सायकिल्-चालनस्य लाभान् समाजे अवगाहयितुं आसीत्।

श्री-सचिनकुमारः स्वस्य भाषणे उक्तवान्— “सायकिल्-चालनं केवलं पर्यावरणाय हितकरं न भवति, अपि तु आरोग्य-संवर्धनस्य ऊर्जा-संरक्षणस्य च दृष्ट्या अपि अतिशय-उपयोगकरम् अस्ति।”

अस्मिन् आयोजनस्मिन् प्रायः त्रिशतं सैनिकाः, स्थानीय-नागरिकाः, विद्यालयीन-छात्राः, युवानः च उत्साहेन भागं कृतवन्तः। सर्वे प्रतिभागिनः पर्यावरणसंरक्षणाय स्वां प्रतिबद्धतां प्रकट्य जनजागरूकता-अभियानस्य सफलतायै योगदानं दत्तवन्तः।

अस्मिन् रैलौ द्वितीय-कमाण्ड् श्री-शेखरसिंह, उपकमाण्डेण्ट् लेख-राज-राणः, अन्ये पदाधिकारीगणः शिक्षकराश्च उल्लेखनीयं सहभागित्वं कृतवन्तः।

स्थानीयजनानां बालकानां च सक्रीय-सहभागितया एषः कार्यक्रमः जनआन्दोलनरूपेण विकसितः।

हिन्दुस्थान समाचार