Enter your Email Address to subscribe to our newsletters
बाकुडा, 27 जुलाईमासः (हि.स.)। राज्यस्य चिकित्साशिक्षण-संस्थानेषु भय-परम्परा ‘थ्रेट्-कल्चर’ इति विषये पुनः गम्भीराः आरोपाः प्रकाशिता अस्ति। एषा न नूतना स्थितिरेव, किन्तु आर. जी. कर-वैद्यकीय-महाविद्यालये पूर्वमेव जातेषु कनिष्ठ-चिकित्सकानां आन्दोलनकाले अपि एतादृशाः शिकायतयः प्रकटिताः आसन्। एकवर्षात् अधिककालस्य अतिवाहिनः अपि एषा संस्कृति-विषये उत्तिष्ठन्त्यः स्वराः न निरुद्धाः।
नवीनतम-प्रसङ्गे, बांकुडा-सम्मिलनी-वैद्यकीय-महाविद्यालयस्य विभागाध्यक्षस्य विरुद्धं कनिष्ठ-चिकित्सकैः गम्भीराः आरोपाः कृताः। चिकित्सकाः वदन्ति यत् सम्बद्धः विभागाध्यक्षः अभिजीत्-मण्डल् नामकः नियमितरूपेण चिकित्सासेवायाः अनुपस्थितः भवति, छात्रान् च निरन्तरं मानसिक-दबावेन तर्जनेन च बाधयति।
आरोपानुसारं विद्यार्थिभ्यः न्यूनाङ्कदानम्, तेषां सम्पूर्णं शैक्षणिक-भविष्यं नाशयितुम् अपि चेतावनिः दत्तेति उच्यते। विषयस्य गम्भीरतां दृष्ट्वा यदा स्वास्थ्य-भवनात् एतत्सम्बन्धिनी शिकायतिः कृता, तदा प्रशासनम् महाविद्यालय-व्यवस्थापनाय परिक्षण-समितिं गठयितुं निर्देशं दत्तम्।
महाविद्यालय-प्रशासनम् त्वरित-कार्यवाहीं कृत्वा सप्तसदस्यकानां परिक्षण-समितिं गठितवद्, या आरोपाणां निष्पक्षं परिक्षणं करिष्यति।
विरोधं प्रकट्य शनिवासरे सायंकालादारभ्य कनिष्ठ-चिकित्सकैः विभागाध्यक्षस्य त्यागपत्रस्य आन्दोलनम् आरब्धम्। आन्दोलनकारीकः एकः चिकित्सकः उक्तवान् यत् प्राचार्यः सोमवासरान्तं उचितां कार्यवाहीं करिष्यतीति आश्वासनं दत्तम्। अस्माभिः अपेक्ष्यते यत् परिक्षणे शीघ्रं प्रगतिर्भविष्यति। विभागाध्यक्षस्य व्यवहारं प्रति वयं अत्यन्तं चिन्तिताः स्मः।
अन्यस्मिन् पृष्ठे, महाविद्यालयस्य प्राचार्यः डॉ. पंचानन्-कुण्डुः स्पष्टमवदत् यत् वयं पूर्वमेव शिकायतिं प्राप्तवन्तः। परिक्षण-प्रक्रिया प्रगतौ अस्ति, शीघ्रमेव च प्रतिवेदनं प्रस्तुतं भविष्यति। ‘थ्रेट्-कल्चर’ भय-परम्परा इत्येतेषु विषयेषु संस्थानं प्रारम्भादेव गम्भीरं आसीत्।
हिन्दुस्थान समाचार / ANSHU GUPTA