अमरनाथा यात्राः महद्बावृष्टेः 1600 तः अधिकाः अमरनाथ तीर्थयात्रिणां एको गणः जम्मूं प्रस्थितवान्
जम्मूः, 28 जुलाईमासः (हि.स.)।अत्यधिकवृष्टेः अपि सति, १६००-पर्यन्तं तीर्थयात्रिकाः सोमवासरे कठोरसुरक्षाव्यवस्थायाम् अन्तर्गत्य दक्षिणकश्मीरे स्थिते श्रीअमरनाथमन्दिरस्य पवित्रगुहायाः उभौ आधारशिविरौ प्रति जम्मूतः प्रस्थितवन्तः। ३ जुलै दिनाङ्के आरब्धा ए
अमरनाथा यात्राः भारी बारिश के बावजूद 1600 से अधिक अमरनाथ तीर्थयात्रियों का एक ओर जत्था जम्मू से रवाना


जम्मूः, 28 जुलाईमासः (हि.स.)।अत्यधिकवृष्टेः अपि सति, १६००-पर्यन्तं तीर्थयात्रिकाः सोमवासरे कठोरसुरक्षाव्यवस्थायाम् अन्तर्गत्य दक्षिणकश्मीरे स्थिते श्रीअमरनाथमन्दिरस्य पवित्रगुहायाः उभौ आधारशिविरौ प्रति जम्मूतः प्रस्थितवन्तः।

३ जुलै दिनाङ्के आरब्धा एषा ३८-दिनात्मक-तीर्थयात्रा, या ३८८० मीटर-उच्चे अस्मिन् हिमालयपर्वते स्थिते मन्दिरे सम्पद्यते, तस्यां अब्धि ३.७७ लक्षाधिकाः तीर्थयात्रिकाः भगवानः शितलशिवलिङ्गस्य दर्शनं कृतवन्तः।

अधिकारिणः उक्तवन्तः यत् सीआरपीएफ-पुलिससेनायाः रक्षणे अन्तर्गत्य, १६३५ तीर्थयात्रिकाणां २३ तमं जत्थं, यस्मिन् १३०३ पुरुषाः, २८६ स्त्रियः, ४ बालकाः, ४२ साधवः-साध्व्यश्च आसन्, भगवतीनगरस्थितात् आधारशिविरात् ५९ वाहनानां माध्यमेन प्रभाते कश्मीरे स्थितयोः उभयोः आधारशिविरयोः कृते प्रस्थितम्।

ते उक्तवन्तः यत् प्रथमो वाहनमाला १७ वाहनैः सह ३७४ तीर्थयात्रिकान् गृहीत्वा गांदरबलजनपदे स्थितं १४ कि.मी. लम्बं किन्तु अतीव ढलनयुक्तं बालटालमार्गं प्रति प्रस्थितवान्। ततः परं, ६२ वाहनैः सह १२६२ तीर्थयात्रिकाः अनन्तनागजनपदे स्थितं ४८ कि.मी. लम्बं पारम्परिकं पहलगाममार्गं प्रति यान्ति स्म।बम् बम् भोले, हर हर महादेव इत्यादिभिः उत्साहपूर्णैः घोषैः सह तीर्थयात्रिकाः अतिवृष्टेः अपि अवहेलां कृत्वा बाबा बर्फाणेः दर्शनार्थं प्रस्थितवन्तः।

एवं च २ जुलै दिनाङ्के उपराज्यपालः मनोज सिन्हा इत्यनेन प्रथमाय गणाय हरितपताकया प्रेषितं कृत्वा यावत्, तावत् जम्मू-आधारशिविरात् कश्मीरघाटीप्रति १४,१२,९५ तीर्थयात्रिकाः प्रस्थिताः सन्ति।गतवर्षे ५.१० लक्षाधिकाः तीर्थयात्रिकाः स्वयमेव निर्मितस्य हिमलिङ्गस्य — बाबा बर्फाणेः — दर्शनं कृतवन्तः।एषा तीर्थयात्रा ९ अगस्त-दिनाङ्के रक्षाबन्धन-पर्वेण सह समाप्ता भविष्यति।

हिन्दुस्थान समाचार