सेवानिवृत्तः आईएफएस बीडी सिंहः बीकेटीसीनिमित्तं मुख्यमंत्रिणो मुख्यपरामर्शको नियुक्तः
-तीर्थ पुरोहित समाजः बीकेटीसी कर्मचारी संघो मुख्यमंत्रिणः आभारः विहितः देहरादूनम्, 28 जुलाईमासः (हि.स.)।शासनद्वारा बद्रीनाथ-केदारनाथ-मन्दिरसमितेः (बी.के.टी.सी.) पूर्वमुख्यकार्याधिकारी च भारतीयवनसेवायाः (आई.एफ.एस.) अवकाशप्राप्तः वरिष्ठः अधिकारी श्र
बदरी केदारनाथ मंदिर समिति (बीकेटीसी)।


-तीर्थ पुरोहित समाजः बीकेटीसी कर्मचारी संघो मुख्यमंत्रिणः आभारः विहितः

देहरादूनम्, 28 जुलाईमासः (हि.स.)।शासनद्वारा बद्रीनाथ-केदारनाथ-मन्दिरसमितेः (बी.के.टी.सी.) पूर्वमुख्यकार्याधिकारी च भारतीयवनसेवायाः (आई.एफ.एस.) अवकाशप्राप्तः वरिष्ठः अधिकारी श्रीमान् बी.डी.सिंह इत्यस्मै बद्रीनाथ-केदारनाथ-मन्दिरसमित्याः कृते मुख्यामात्यः (प्रधानसलाहकारः) इति पदे नियुक्तिः कृता। अस्य विषये शासनस्य पक्षतः अधिसूचना अपि प्रकाशिताभवत्।

अधिसूचनायां उक्तं यत् बी.डी.सिंह-महोदयस्य पूर्वानुभवमवलम्ब्य चतुर्धामयात्रायाम् बद्रीनाथ-केदारनाथ-मन्दिरसमित्याः सन्दर्भे मुख्यामात्यः (अवैतनिकरूपेण) इति पदे नियुक्तः सन् ‘को-टर्मिनस्’ आधारेण कार्यभारं वहिष्यति। अधिसूचनायाम् अपि निर्दिष्टं यत् बद्रीनाथ-केदारनाथ-मन्दिरसमितेः पक्षतः बी.डी.सिंह-महोदयाय मुख्यामात्यपदस्य कार्यपरिपालनार्थं आवश्यकाः सुविधाः उपलब्धाः करिष्यन्ते।एतेन नियुक्त्या बद्रीनाथ-केदारनाथ-धामयोः तीर्थपुरोहितसमाजः, बद्रीनाथ-केदारनाथ-मन्दिरसमितेः कर्मचाऱिसंघस्य अध्यक्षः विजेन्द्रविष्टः, सचिवः भूपेन्द्ररावतः, उपाध्यक्षः रविन्द्रभट्टः, पारेश्वरत्रिवेदी च सर्वे संघपदाधिकारीणः सदस्याश्च श्रीबी.डी.सिंह-महोदयं चतुर्धाम/बी.के.टी.सी. सलाहकारपदे नियुक्तं दृष्ट्वा प्रदेशस्य मुख्यमन्त्रिणं पुष्करसिंहधामी-महोदयं प्रति कृतज्ञतां प्रकटितवन्तः।

हिन्दुस्थान समाचार