पूर्वविधायकस्य पूर्वसांसदपुत्रस्य च संघर्षप्रकरणे 26 जनानां विरुद्धं प्रकरणं पञ्जीकृतं भविष्यति
बलिया, 28 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य बलियाजनपदेस्य बैरिया स्थानकस्य आरक्षकः सोमवासरे पूर्वसांसदविरेन्द्रसिंहमस्तस्य पुत्रस्य विपुलेन्द्रप्रतापसिंहस्य समर्थकानां बैरियातः पूर्वभाजपाविधायकसुरेन्द्रसिंहस्य च मध्ये संघर्षस्य प्रकरणे द्वयोः पक्षयोः
थाने में बैठे पूर्व विधायक सुरेंद्र सिंह


बलिया, 28 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य बलियाजनपदेस्य बैरिया स्थानकस्य आरक्षकः सोमवासरे पूर्वसांसदविरेन्द्रसिंहमस्तस्य पुत्रस्य विपुलेन्द्रप्रतापसिंहस्य समर्थकानां बैरियातः पूर्वभाजपाविधायकसुरेन्द्रसिंहस्य च मध्ये संघर्षस्य प्रकरणे द्वयोः पक्षयोः परिदेवनाय 26 जनानां विरुद्धं प्रकरणं पञ्जीकरणं कृतवान्।

आरक्षककेन्द्रप्रभारी राकेशसिंहः अवदत् यत् रविवासरे बैरियातः पूर्वभाजपाविधायकः सुरेन्द्रसिंहः पूर्वसांसदविरेन्द्रसिंहमस्तस्य पुत्रः विपुलेन्द्रप्रतापसिंहः रामगढे गंगानद्याः तटे दाहसंस्कारसमारोहे भागं ग्रहीतुं समर्थकैः सह सम्पर्कं कृतवान्। यत्र कस्मिंश्चित् विषये उभयोः समर्थकानां मध्ये विवादः अभवत् । अस्मिन् युद्धे बहवः जनाः घातिताः अभवन् ।

पूर्वविधायकः सुरेन्द्रसिंहः स्वसमर्थकैः सह पुनः आगतः। अपरपक्षे अस्याः घटनायाः अनन्तरं बैरिया-आरक्षक-स्थानस्य चिरैया-उत्तरणे पूर्वसांसदविपुलेन्द्रसिंहस्य पुत्रेण सह संघर्षम् अभवत् । इतरथा पूर्वविधायकः सुरेन्द्रसिंहः परिदेवनाय बैरिया-आरक्षकस्थानम् आगतवान् । प्रकरणस्य गम्भीरताम् अवगत्य आरक्षककेंद्रप्रभारी एसपी इत्यस्मै सूचितवान्, समीपस्थेभ्यः पञ्चभ्यः आरक्षकस्थानेभ्यः बलं आहूय च। द्वयोः जनप्रतिनिधियोः सम्बद्धस्य विषयस्य सूचनां प्राप्य एएसपी कृपाशंकरः क्षेत्राधिकारी मोहम्मद फहीम कुरैशी च बैरिया आरक्षकस्थानकम् अपि प्राप्तवन्तः।

पूर्वविधायकसुरेन्द्रसिंहस्य पुत्रस्य विद्याभूषणसिंहस्य, पूर्वसांसदपुत्रस्य विपुलेन्द्रसिंहस्य समर्थकस्य प्रशांत उपाध्यायस्य च परिदेवनाय कुलम् 26 जनानां विरुद्धं प्रकरणं पञ्जीकरणं कृतम् इति आरक्षकस्थानप्रभारी अवदत्। उभयतः 10 जनानां चिकित्सापरीक्षां कृत्वा अग्रे कार्यवाही कृता अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA