आस्था, इतिहासस्य च भव्यत्वस्य प्रतीकः अस्ति भारेश्वरमहादेवमन्दिरः; भीमेनेति कृतं शिवलिङ्गस्य प्रतिष्ठापनम्
औरैया, २८ जुलाईमासः (हि.स)। उत्तरप्रदेशराज्ये औरैयाजनपदे चम्बलगह्वर्यां स्थितः भारेश्वरमहादेवमन्दिरः केवलं श्रद्धाया: केन्द्रं नास्ति, अपि तु महाभारतकालीनम् ऐतिहासिकं न्यासं च अस्ति। एवं प्रसिद्धिः विद्यते यत् अज्ञातवासकाले पाण्डवानां मध्ये भीमेनेत्र
फोटो


औरैया, २८ जुलाईमासः (हि.स)। उत्तरप्रदेशराज्ये औरैयाजनपदे चम्बलगह्वर्यां स्थितः भारेश्वरमहादेवमन्दिरः केवलं श्रद्धाया: केन्द्रं नास्ति, अपि तु महाभारतकालीनम् ऐतिहासिकं न्यासं च अस्ति। एवं प्रसिद्धिः विद्यते यत् अज्ञातवासकाले पाण्डवानां मध्ये भीमेनेत्र शिवलिङ्गं प्रतिष्ठापितम्, यत् अद्यापि मन्दिरस्य गर्भगृहे प्रतिष्ठितं दृश्यते। एषः मन्दिरः यमुनाचम्बलयोः सङ्गमे स्थितः समुद्रतलात् ४४४ अङ्गुलोन्नतः अस्ति, यत्र गन्तुं भक्ताः १०८ सीढ्यः आरोढव्यम्।

दस्युनां भूमौ अपि श्रद्धाया: न सञ्चलनम्।

कदाचित् चम्बलगह्वर्या दस्युनाम् आतंकस्य कारणेन प्रसिद्धिः आसीत्, किन्तु शिवभक्तानां श्रद्धा अचलिता अभवत्। दस्युभयस्य मध्ये अपि भक्ताः अत्रागत्य पूजनं कुर्वन्तः आसन्। इतिहासे अपि उल्लिखितम् अस्ति यत् कुख्यातदस्यवः निर्भयगुर्जरः, रज्जनगुर्जरः, अरविन्दगुर्जरः, रामबीरगुर्जरश्च अपि अत्र मन्दिरे पूजनं कृतवन्तः।

मुगलकाले व्यापारकेन्द्रम्, अनन्तरं धार्मिकधरोहरः अभवत्।

मन्दिरे संलग्नं यत् किंचनं लोककथाम् अनुसृत्य, एकदा राजस्थानदेशीयेन व्यापारीनां मदनलालनाम्ना नौका यमुनाया भ्रमरे पतिता आसीत्। तेन भारेश्वरमहादेवं प्रार्थ्य, सुरक्षितरूपेण उद्धृत्य, मन्दिरस्य जीर्णोद्धारः कृतः। मुगलकाले अयं प्रदेशः उत्तरभारते प्रमुखं व्यापारकेन्द्रं गण्यते स्म।

शिवलिङ्गस्य शिल्पं रचना च दर्शयतः मन्दिरस्य महत्त्वम्।

मन्दिरस्य रचना द्वापरयुगीनपञ्चायतनशैलीया अस्ति। स्थूलाश्मप्राचीराः तस्य भव्यतां दृढतां च दर्शयन्ति।

अयं शिवलिङ्गः केवलं पूजनीयः न, अपि तु ऐतिहासिकपुरातात्त्विकदृष्ट्या अपि अतिमूल्यः अस्ति।

श्रावनमासस्य तृतीयसोमवारे भक्तानां जनसागरः अपूर्यत।

अद्य श्रावनस्य तृतीयसोमवारे मन्दिरपरिसरे सहस्रशः श्रद्धालूनां समूहः समागतः। केवलं औरैयात् न, अपि तु समिपस्थजनपदेषु अन्येषु च राज्येषु भक्ताः दर्शनाय आगतः।

व्यापकं सुरक्षा-व्यवस्थानम्

भरेहथानाध्यक्षया प्रीतिसेङ्गरया स्वदलेन सह सम्पूर्णं सुरक्षा-व्यवस्थानं सम्यक् निगृहीतम्। ते कथयन्ति-वरिष्ठपत्रकारः वीरेन्द्रसिंहसेङ्गरः हिन्दुस्थानसमाचाराय उक्तवान् यत् एषः मन्दिरः केवलं धार्मिकः न, अपि तु ऐतिहासिकः सांस्कृतिकदृष्ट्या च अपूर्वमहत्त्वपूर्णः अस्ति। तस्य रचना, शिवलिङ्गस्य महत्ता, भक्तानां श्रद्धा च मन्दिरं विशिष्टं कुर्वन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA