Enter your Email Address to subscribe to our newsletters
रायपुरम्, 28 जुलाईमासः (हि.स.)। अद्य सोमवासरे छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव सायः एकदिवसीययात्रायां भविष्यति। तस्य यात्रा धार्मिका आस्था, जनसम्पर्क, विकासयोजना, औद्योगिकसंवादेन च परिपूर्णा भविष्यति। मुख्यमन्त्री प्रातः ९:३५ वादने रायपुरनगरस्य मुख्यमन्त्रीनिवासस्थानात् प्रस्थास्य हेलिकॉप्टरेण कबीरधाममण्डलस्य भोरमदेवमन्दिरं प्राप्स्यति, यत्र सः राज्यस्य जनानां सुखसमृद्ध्यर्थं प्रार्थनां करिष्यति। तदनन्तरं मुख्यमन्त्री कावर्धस्य परिपथगृहे किञ्चित् समयं आरक्षितं करिष्यति। ततः सः बेमेतारा-जनपदस्य नगरपञ्चायतदधीं गमिष्यति, यत्र सः अपराह्णे १२:३० वादनात् विकासकार्यस्य उद्घाटन-भूमिपूजन-कार्यक्रमे भागं ग्रहीष्यति । अपराह्णे मुख्यमन्त्री नवरायपुरस्य मेफेयर लेक रिसोर्टं गत्वा ग्रीन स्टील एण्ड् माइनिंग समिट-२०२५ इत्यस्य चतुर्थे संस्करणे भागं ग्रहीष्यति।
अस्मिन् शिखरसम्मेलने हरित–इस्पातस्य खननक्षेत्रस्य च भविष्यस्य विषये गहनचर्चा भविष्यति। तदनन्तरं सः मन्त्रालये, महानदीभवने क्षमताविकासआयोगः, कर्मयोगीभारतश्च छत्तीसगढसर्वकारः इति महत्त्वपूर्णसन्धेः हस्ताक्षरकार्यक्रमे भागं ग्रहीष्यति। तदनन्तरं सः अधिकारिभिः सह अपि समागमं करिष्यति। मुख्यमन्त्री सायं ६:२५ वादने रायपुरनगरे स्वनिवासस्थानं प्रति आगमिष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA