मुख्यमंत्री पवित्र श्रावण मासस्य प्रथम सोमवासरे धोळेश्वर महादेवस्य अकरोत् दर्शनम्
गांधीनगरम्, 28 जुलाईमासः (हि.स.)।गुजरातराज्यस्य मुख्यमन्त्री भूपेन्द्रपटेलः पवित्रश्रावणमासस्य प्रथमसोमवासरे गान्धीनगरे स्थितं धोळेश्वरमहादेवमन्दिरं सप्रेमं दृष्ट्वा दर्शनं कृतवान्। श्रावणमासे शिवाराधनाय विशेषमहत्त्वं भवति। अतः मुख्यमन्त्रीपटेलः अपि
ધોળેશ્વર મહાદેવ મંદિર


ધોળેશ્વર મહાદેવ મંદિર


गांधीनगरम्, 28 जुलाईमासः (हि.स.)।गुजरातराज्यस्य मुख्यमन्त्री भूपेन्द्रपटेलः पवित्रश्रावणमासस्य प्रथमसोमवासरे गान्धीनगरे स्थितं धोळेश्वरमहादेवमन्दिरं सप्रेमं दृष्ट्वा दर्शनं कृतवान्।

श्रावणमासे शिवाराधनाय विशेषमहत्त्वं भवति। अतः मुख्यमन्त्रीपटेलः अपि एषः पवित्रश्रावणमासः शुभः आरम्भः स्यात् इति कामयमानः प्रथमसोमवासरे भगवतः धोळेश्वरमहादेवस्य दर्शनं कृत्वा दिनचर्याम् आरब्धवान्।

तेन भगवानं भोलेनाथं दृष्ट्वा पूजां कृत्वा सर्वेषां नागरिकानां शान्तिं, सुखसमृद्धिं च तथा राज्यस्य प्रगतिं च अभिप्राय्य प्रार्थना कृता।

तेन मन्दिरप्राङ्गणे महन्तं रामस्वरूपपुरीजीं साक्षात् मिलित्वा तेषामाशीर्वादं प्राप्तम्। दर्शनार्थिनां च अभिवादनं कृतं।

अस्मिन् अवसरि गान्धीनगरमहानगरपालिकायाः महापौरः मीराबेनपटेलः अपि उपस्थितासीत्।

अत्र उल्लेखनीयम् यत् वर्षे २०२५ तमस्य गुजरातीमासगणनां यथानुसारं श्रावणमासः शुक्रवासरे २५ जुलै २०२५ दिनाङ्के आरब्धः। अस्य मासस्य प्रथमः सोमवासरः २८ जुलै २०२५ दिनाङ्के अस्ति।

एतेन दिने शिवमन्दिरेषु भक्तजनानां भीमसङ्ख्या दृष्टव्या।

श्रावणमासः २३ अगस्त दिनाङ्के समाप्तिः भविष्यति। द्वितीयः सोमवासरः ४ अगस्ते, तृतीयः ११ अगस्ते, चतुर्थः च गुरुवासरे १८ अगस्तमासे भविष्यति।

--------------

हिन्दुस्थान समाचार