मुख्यमंत्री योगी आदित्यनाथ अपराह्ने वाराणसीं प्राप्स्यति, प्रधानमंत्रिणो मोदिनो भ्रमणे सज्जानां परिशीलनं करिष्यति
सेवापुरी कालिकाधाम्नि जनसभा स्थलस्य निरीक्षणं, अधिकारिणां कृते दास्यति दिङ्-निर्देशान् वाराणसी, 28 जुलाईमासः (हि.स.)।उत्तरप्रदेशराज्यस्य वाराणसीजनपदे २ अगस्त दिनाङ्के प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य प्रस्तावितदौरे संबंधिनीं तैयारीं निरीक्षुं
7a4d5a86a877f6dc72f83af7ac5ef37b_2112943434.jpg


सेवापुरी कालिकाधाम्नि जनसभा स्थलस्य निरीक्षणं, अधिकारिणां कृते दास्यति दिङ्-निर्देशान्

वाराणसी, 28 जुलाईमासः (हि.स.)।उत्तरप्रदेशराज्यस्य वाराणसीजनपदे २ अगस्त दिनाङ्के प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य प्रस्तावितदौरे संबंधिनीं तैयारीं निरीक्षुं मुख्यमन्त्री योगीआदित्यनाथः सोमवासरस्य अपराह्णे अत्र आगमिष्यति।

मुख्यमन्त्री सः प्रत्यक्षं बाबतपुरविमानपत्तनात् सेवापुरे कालिकाधामे स्थितं जनसभा-स्थानं प्रति गमिष्यति, यत्र प्रधानमन्त्रिणः विशालजनसभा आयोजनीया अस्ति। सः सभा-स्थले प्राप्तपर्यन्तं सम्पन्नानां तैयारीणां समीक्षां करिष्यति च वर्षा-सुरक्षाव्यवस्थादिकं प्रति अधिकारिणः आवश्यकनिर्देशान् दास्यति।

निरीक्षणानन्तरं मुख्यमन्त्री सर्किट-गृहं गत्वा अधिकारिणः सह बैठकं करिष्यति, प्रधानमन्त्रिणा लोकार्पणं तथा शिलान्यासं कर्तव्यानां विकासपरियोजनानां विषये चर्चां करिष्यति, ताः च परियोजनाः अन्तिमरूपेण निश्चयिष्यति।

सायंकाले मुख्यमन्त्री श्रीकाशीविश्वनाथमन्दिरं तथा बाबा कालभैरवस्य दर्शनं अपि करिष्यति।

मुख्यमन्त्रिणः अस्य दौरेन सम्बन्ध्य प्रशासनिकविभागे प्रातःकालात् एव चञ्चलता वर्धिता। अधिकारीणां दलानि सज्जीकरणकार्ये व्यस्तानि सन्ति।

विश्वस्यते यत् समीक्षा-सभायाम् ताः परियोजनाः अपि अन्तिममञ्जूरीं प्राप्स्यन्ति, याः प्रधानमन्त्रिणा जनतायै समर्पयिष्यन्ते वा यासां शिलान्यासः करिष्यते।

उल्लेखनीयम् यत् प्रधानमन्त्री नरेन्द्रमोदी स्वस्य संसदीयराज्यस्य — काश्याः — एकपञ्चाशत्तमे दौरे २ अगस्ते वाराणस्यां आगमिष्यति।

एतस्मिन् अवसरे सः सेवापुरे स्थिते बनौलिनाम्नि स्थले एकां विशालजनसभां समभाषिष्यते।

तस्मात् पूर्वं प्रधानमन्त्री वाराणसीं पूर्वांचलञ्च लक्षलक्षकोट्यधिकरूप्यकाणां परियोजनानां सौगातिं दास्यति।

वृष्टिसम्भावनां दृष्ट्वा सभा-स्थले जलरुद्ध-रक्षणयुक्तं जर्मनीयपद्धत्याः ह्याङ्गर-पण्डालं युद्धतुल्ये वेगेन निर्माणाय प्रवृत्तम्।

एवमेव हेलीपैड्, सेफ्-हाउस्, अन्यानि सुरक्षासम्बद्धानि प्रबन्धनानि अपि शीघ्रं पूर्णरूपेण सम्पन्नीकर्तुं यत्नः क्रियते।

जनसभायां वाराणस्याः सर्वासु अष्टासु विधानसभाक्षेत्रेभ्यः प्रायः ८० सहस्राणि भारतीयजनतादलस्य कार्यकर्तारः नागरिकाः च समागमिष्यन्ति इति आयोजकानां योजना।

प्रत्येकस्मात् विधानसभाक्षेत्रात् १०-१० सहस्रकार्यकर्तृणां आमन्त्रणं कर्तुं काशीक्षेत्रसंघटनस्य लक्ष्यं निर्धारितम्।

---------------

हिन्दुस्थान समाचार