Enter your Email Address to subscribe to our newsletters
रांची, 28 जुलाईमासः (हि. स.)। सावनमासस्य तृतीयसोमवासरे सोमवासरस्य प्रातःकालादेव पहाड़ीमन्दिरसहितेषु राञ्चीनगरस्य सर्वेषु शिवमन्दिरेषु, मन्दिरेषु च भक्तजनसमूहः समागतः अस्ति। पहाड़ी मन्दिरस्य समीपं बोल बम, बाबा एक सहारा है, ॐ नमः शिवाय, हर हर महादेव इति नारे समस्त वातावरणं प्रतिध्वनितम् अस्ति। पहाड़ीमन्दिरादिषु शिवमन्दिरेषु जलं अर्पयित्वा जनाः सुखसमृद्धिः, सुस्वास्थ्यस्य च प्रार्थनां कुर्वन्ति। राँची कांके, कोकर, बूटी मोड, बरियातु, हिनू, चुटिया, हरमू, किशोरगंज, लालपुर आदीनां शिवमन्दिरस्य सुरेश्वरधाम्नि भोलेनाथस्य पूजां कुर्वन्ति । आचार्यमनोजपाण्डेय इत्यनेन उक्तं यत् सावनमासस्य सोमवासरे भगवतः शिवस्य आराधनेन सुखं, समृद्धिः, सौभाग्यं च भवति तथा च क्लेशात् मुक्तिः भवति। सावनस्य सोमवासरे भगवतः शिवस्य चन्द्रशेखरस्तोत्रस्य पाठः शुभं मन्यते । एतस्य पठनेन चन्द्रदोषात् स्वतन्त्रता प्राप्यते । अपि च चन्द्रग्रहः बलवत्तरः भवति । कोतवाली डीएसपी प्रकाशसोयः एवं सुखदेवनगरारक्षकप्रभारी पहाडीमन्दिरे सुरक्षायाः निरीक्षणं कुर्वन् आसीत्। सम्पूर्णस्य मन्दिरस्य निरीक्षणं सीसीटीवी-कैमराणां उपयोगेन क्रियते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA